Declension table of ākṣikapaṇa

Deva

MasculineSingularDualPlural
Nominativeākṣikapaṇaḥ ākṣikapaṇau ākṣikapaṇāḥ
Vocativeākṣikapaṇa ākṣikapaṇau ākṣikapaṇāḥ
Accusativeākṣikapaṇam ākṣikapaṇau ākṣikapaṇān
Instrumentalākṣikapaṇena ākṣikapaṇābhyām ākṣikapaṇaiḥ ākṣikapaṇebhiḥ
Dativeākṣikapaṇāya ākṣikapaṇābhyām ākṣikapaṇebhyaḥ
Ablativeākṣikapaṇāt ākṣikapaṇābhyām ākṣikapaṇebhyaḥ
Genitiveākṣikapaṇasya ākṣikapaṇayoḥ ākṣikapaṇānām
Locativeākṣikapaṇe ākṣikapaṇayoḥ ākṣikapaṇeṣu

Compound ākṣikapaṇa -

Adverb -ākṣikapaṇam -ākṣikapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria