सुबन्तावली आक्षिकपण

Roma

पुमान्एकद्विबहु
प्रथमाआक्षिकपणः आक्षिकपणौ आक्षिकपणाः
सम्बोधनम्आक्षिकपण आक्षिकपणौ आक्षिकपणाः
द्वितीयाआक्षिकपणम् आक्षिकपणौ आक्षिकपणान्
तृतीयाआक्षिकपणेन आक्षिकपणाभ्याम् आक्षिकपणैः आक्षिकपणेभिः
चतुर्थीआक्षिकपणाय आक्षिकपणाभ्याम् आक्षिकपणेभ्यः
पञ्चमीआक्षिकपणात् आक्षिकपणाभ्याम् आक्षिकपणेभ्यः
षष्ठीआक्षिकपणस्य आक्षिकपणयोः आक्षिकपणानाम्
सप्तमीआक्षिकपणे आक्षिकपणयोः आक्षिकपणेषु

समास आक्षिकपण

अव्यय ॰आक्षिकपणम् ॰आक्षिकपणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria