Declension table of ādhvaryava

Deva

MasculineSingularDualPlural
Nominativeādhvaryavaḥ ādhvaryavau ādhvaryavāḥ
Vocativeādhvaryava ādhvaryavau ādhvaryavāḥ
Accusativeādhvaryavam ādhvaryavau ādhvaryavān
Instrumentalādhvaryaveṇa ādhvaryavābhyām ādhvaryavaiḥ ādhvaryavebhiḥ
Dativeādhvaryavāya ādhvaryavābhyām ādhvaryavebhyaḥ
Ablativeādhvaryavāt ādhvaryavābhyām ādhvaryavebhyaḥ
Genitiveādhvaryavasya ādhvaryavayoḥ ādhvaryavāṇām
Locativeādhvaryave ādhvaryavayoḥ ādhvaryaveṣu

Compound ādhvaryava -

Adverb -ādhvaryavam -ādhvaryavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria