सुबन्तावली आध्वर्यव

Roma

पुमान्एकद्विबहु
प्रथमाआध्वर्यवः आध्वर्यवौ आध्वर्यवाः
सम्बोधनम्आध्वर्यव आध्वर्यवौ आध्वर्यवाः
द्वितीयाआध्वर्यवम् आध्वर्यवौ आध्वर्यवान्
तृतीयाआध्वर्यवेण आध्वर्यवाभ्याम् आध्वर्यवैः
चतुर्थीआध्वर्यवाय आध्वर्यवाभ्याम् आध्वर्यवेभ्यः
पञ्चमीआध्वर्यवात् आध्वर्यवाभ्याम् आध्वर्यवेभ्यः
षष्ठीआध्वर्यवस्य आध्वर्यवयोः आध्वर्यवाणाम्
सप्तमीआध्वर्यवे आध्वर्यवयोः आध्वर्यवेषु

समास आध्वर्यव

अव्यय ॰आध्वर्यवम् ॰आध्वर्यवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria