Declension table of ādhārādheyabhāva

Deva

MasculineSingularDualPlural
Nominativeādhārādheyabhāvaḥ ādhārādheyabhāvau ādhārādheyabhāvāḥ
Vocativeādhārādheyabhāva ādhārādheyabhāvau ādhārādheyabhāvāḥ
Accusativeādhārādheyabhāvam ādhārādheyabhāvau ādhārādheyabhāvān
Instrumentalādhārādheyabhāvena ādhārādheyabhāvābhyām ādhārādheyabhāvaiḥ ādhārādheyabhāvebhiḥ
Dativeādhārādheyabhāvāya ādhārādheyabhāvābhyām ādhārādheyabhāvebhyaḥ
Ablativeādhārādheyabhāvāt ādhārādheyabhāvābhyām ādhārādheyabhāvebhyaḥ
Genitiveādhārādheyabhāvasya ādhārādheyabhāvayoḥ ādhārādheyabhāvānām
Locativeādhārādheyabhāve ādhārādheyabhāvayoḥ ādhārādheyabhāveṣu

Compound ādhārādheyabhāva -

Adverb -ādhārādheyabhāvam -ādhārādheyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria