सुबन्तावली आधाराधेयभाव

Roma

पुमान्एकद्विबहु
प्रथमाआधाराधेयभावः आधाराधेयभावौ आधाराधेयभावाः
सम्बोधनम्आधाराधेयभाव आधाराधेयभावौ आधाराधेयभावाः
द्वितीयाआधाराधेयभावम् आधाराधेयभावौ आधाराधेयभावान्
तृतीयाआधाराधेयभावेन आधाराधेयभावाभ्याम् आधाराधेयभावैः आधाराधेयभावेभिः
चतुर्थीआधाराधेयभावाय आधाराधेयभावाभ्याम् आधाराधेयभावेभ्यः
पञ्चमीआधाराधेयभावात् आधाराधेयभावाभ्याम् आधाराधेयभावेभ्यः
षष्ठीआधाराधेयभावस्य आधाराधेयभावयोः आधाराधेयभावानाम्
सप्तमीआधाराधेयभावे आधाराधेयभावयोः आधाराधेयभावेषु

समास आधाराधेयभाव

अव्यय ॰आधाराधेयभावम् ॰आधाराधेयभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria