Declension table of ācāravat

Deva

NeuterSingularDualPlural
Nominativeācāravat ācāravantī ācāravatī ācāravanti
Vocativeācāravat ācāravantī ācāravatī ācāravanti
Accusativeācāravat ācāravantī ācāravatī ācāravanti
Instrumentalācāravatā ācāravadbhyām ācāravadbhiḥ
Dativeācāravate ācāravadbhyām ācāravadbhyaḥ
Ablativeācāravataḥ ācāravadbhyām ācāravadbhyaḥ
Genitiveācāravataḥ ācāravatoḥ ācāravatām
Locativeācāravati ācāravatoḥ ācāravatsu

Adverb -ācāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria