सुबन्तावली आचारवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआचारवत् आचारवन्ती आचारवती आचारवन्ति
सम्बोधनम्आचारवत् आचारवन्ती आचारवती आचारवन्ति
द्वितीयाआचारवत् आचारवन्ती आचारवती आचारवन्ति
तृतीयाआचारवता आचारवद्भ्याम् आचारवद्भिः
चतुर्थीआचारवते आचारवद्भ्याम् आचारवद्भ्यः
पञ्चमीआचारवतः आचारवद्भ्याम् आचारवद्भ्यः
षष्ठीआचारवतः आचारवतोः आचारवताम्
सप्तमीआचारवति आचारवतोः आचारवत्सु

अव्यय ॰आचारवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria