Declension table of āṭa

Deva

NeuterSingularDualPlural
Nominativeāṭam āṭe āṭāni
Vocativeāṭa āṭe āṭāni
Accusativeāṭam āṭe āṭāni
Instrumentalāṭena āṭābhyām āṭaiḥ
Dativeāṭāya āṭābhyām āṭebhyaḥ
Ablativeāṭāt āṭābhyām āṭebhyaḥ
Genitiveāṭasya āṭayoḥ āṭānām
Locativeāṭe āṭayoḥ āṭeṣu

Compound āṭa -

Adverb -āṭam -āṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria