सुबन्तावली आट

Roma

नपुंसकम्एकद्विबहु
प्रथमाआटम् आटे आटानि
सम्बोधनम्आट आटे आटानि
द्वितीयाआटम् आटे आटानि
तृतीयाआटेन आटाभ्याम् आटैः
चतुर्थीआटाय आटाभ्याम् आटेभ्यः
पञ्चमीआटात् आटाभ्याम् आटेभ्यः
षष्ठीआटस्य आटयोः आटानाम्
सप्तमीआटे आटयोः आटेषु

समास आट

अव्यय ॰आटम् ॰आटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria