सुबन्तावली ?शूर्पयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशूर्पयिष्यन्ती शूर्पयिष्यन्त्यौ शूर्पयिष्यन्त्यः
सम्बोधनम्शूर्पयिष्यन्ति शूर्पयिष्यन्त्यौ शूर्पयिष्यन्त्यः
द्वितीयाशूर्पयिष्यन्तीम् शूर्पयिष्यन्त्यौ शूर्पयिष्यन्तीः
तृतीयाशूर्पयिष्यन्त्या शूर्पयिष्यन्तीभ्याम् शूर्पयिष्यन्तीभिः
चतुर्थीशूर्पयिष्यन्त्यै शूर्पयिष्यन्तीभ्याम् शूर्पयिष्यन्तीभ्यः
पञ्चमीशूर्पयिष्यन्त्याः शूर्पयिष्यन्तीभ्याम् शूर्पयिष्यन्तीभ्यः
षष्ठीशूर्पयिष्यन्त्याः शूर्पयिष्यन्त्योः शूर्पयिष्यन्तीनाम्
सप्तमीशूर्पयिष्यन्त्याम् शूर्पयिष्यन्त्योः शूर्पयिष्यन्तीषु

समास शूर्पयिष्यन्ति शूर्पयिष्यन्ती

अव्यय ॰शूर्पयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria