सुबन्तावली ?शूर्पयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशूर्पयितव्यः शूर्पयितव्यौ शूर्पयितव्याः
सम्बोधनम्शूर्पयितव्य शूर्पयितव्यौ शूर्पयितव्याः
द्वितीयाशूर्पयितव्यम् शूर्पयितव्यौ शूर्पयितव्यान्
तृतीयाशूर्पयितव्येन शूर्पयितव्याभ्याम् शूर्पयितव्यैः शूर्पयितव्येभिः
चतुर्थीशूर्पयितव्याय शूर्पयितव्याभ्याम् शूर्पयितव्येभ्यः
पञ्चमीशूर्पयितव्यात् शूर्पयितव्याभ्याम् शूर्पयितव्येभ्यः
षष्ठीशूर्पयितव्यस्य शूर्पयितव्ययोः शूर्पयितव्यानाम्
सप्तमीशूर्पयितव्ये शूर्पयितव्ययोः शूर्पयितव्येषु

समास शूर्पयितव्य

अव्यय ॰शूर्पयितव्यम् ॰शूर्पयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria