सुबन्तावली ?श्रावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्रावयिष्यन्ती श्रावयिष्यन्त्यौ श्रावयिष्यन्त्यः
सम्बोधनम्श्रावयिष्यन्ति श्रावयिष्यन्त्यौ श्रावयिष्यन्त्यः
द्वितीयाश्रावयिष्यन्तीम् श्रावयिष्यन्त्यौ श्रावयिष्यन्तीः
तृतीयाश्रावयिष्यन्त्या श्रावयिष्यन्तीभ्याम् श्रावयिष्यन्तीभिः
चतुर्थीश्रावयिष्यन्त्यै श्रावयिष्यन्तीभ्याम् श्रावयिष्यन्तीभ्यः
पञ्चमीश्रावयिष्यन्त्याः श्रावयिष्यन्तीभ्याम् श्रावयिष्यन्तीभ्यः
षष्ठीश्रावयिष्यन्त्याः श्रावयिष्यन्त्योः श्रावयिष्यन्तीनाम्
सप्तमीश्रावयिष्यन्त्याम् श्रावयिष्यन्त्योः श्रावयिष्यन्तीषु

समास श्रावयिष्यन्ति श्रावयिष्यन्ती

अव्यय ॰श्रावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria