सुबन्तावली ?श्रावयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्रावयितव्यः श्रावयितव्यौ श्रावयितव्याः
सम्बोधनम्श्रावयितव्य श्रावयितव्यौ श्रावयितव्याः
द्वितीयाश्रावयितव्यम् श्रावयितव्यौ श्रावयितव्यान्
तृतीयाश्रावयितव्येन श्रावयितव्याभ्याम् श्रावयितव्यैः श्रावयितव्येभिः
चतुर्थीश्रावयितव्याय श्रावयितव्याभ्याम् श्रावयितव्येभ्यः
पञ्चमीश्रावयितव्यात् श्रावयितव्याभ्याम् श्रावयितव्येभ्यः
षष्ठीश्रावयितव्यस्य श्रावयितव्ययोः श्रावयितव्यानाम्
सप्तमीश्रावयितव्ये श्रावयितव्ययोः श्रावयितव्येषु

समास श्रावयितव्य

अव्यय ॰श्रावयितव्यम् ॰श्रावयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria