तिङन्तावली श्चुत्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमश्चोतति श्चोततः श्चोतन्ति
मध्यमश्चोतसि श्चोतथः श्चोतथ
उत्तमश्चोतामि श्चोतावः श्चोतामः


कर्मणिएकद्विबहु
प्रथमश्चुत्यते श्चुत्येते श्चुत्यन्ते
मध्यमश्चुत्यसे श्चुत्येथे श्चुत्यध्वे
उत्तमश्चुत्ये श्चुत्यावहे श्चुत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्चोतत् अश्चोतताम् अश्चोतन्
मध्यमअश्चोतः अश्चोततम् अश्चोतत
उत्तमअश्चोतम् अश्चोताव अश्चोताम


कर्मणिएकद्विबहु
प्रथमअश्चुत्यत अश्चुत्येताम् अश्चुत्यन्त
मध्यमअश्चुत्यथाः अश्चुत्येथाम् अश्चुत्यध्वम्
उत्तमअश्चुत्ये अश्चुत्यावहि अश्चुत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्चोतेत् श्चोतेताम् श्चोतेयुः
मध्यमश्चोतेः श्चोतेतम् श्चोतेत
उत्तमश्चोतेयम् श्चोतेव श्चोतेम


कर्मणिएकद्विबहु
प्रथमश्चुत्येत श्चुत्येयाताम् श्चुत्येरन्
मध्यमश्चुत्येथाः श्चुत्येयाथाम् श्चुत्येध्वम्
उत्तमश्चुत्येय श्चुत्येवहि श्चुत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्चोततु श्चोतताम् श्चोतन्तु
मध्यमश्चोत श्चोततम् श्चोतत
उत्तमश्चोतानि श्चोताव श्चोताम


कर्मणिएकद्विबहु
प्रथमश्चुत्यताम् श्चुत्येताम् श्चुत्यन्ताम्
मध्यमश्चुत्यस्व श्चुत्येथाम् श्चुत्यध्वम्
उत्तमश्चुत्यै श्चुत्यावहै श्चुत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्चोतिष्यति श्चोतिष्यतः श्चोतिष्यन्ति
मध्यमश्चोतिष्यसि श्चोतिष्यथः श्चोतिष्यथ
उत्तमश्चोतिष्यामि श्चोतिष्यावः श्चोतिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्चोतिता श्चोतितारौ श्चोतितारः
मध्यमश्चोतितासि श्चोतितास्थः श्चोतितास्थ
उत्तमश्चोतितास्मि श्चोतितास्वः श्चोतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुश्चोत चुश्चुततुः चुश्चुतुः
मध्यमचुश्चोतिथ चुश्चुतथुः चुश्चुत
उत्तमचुश्चोत चुश्चुतिव चुश्चुतिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअश्चोतीत् अश्चुतत् अश्चोतिष्टाम् अश्चुतताम् अश्चोतिषुः अश्चुतन्
मध्यमअश्चोतीः अश्चुतः अश्चोतिष्टम् अश्चुततम् अश्चोतिष्ट अश्चुतत
उत्तमअश्चोतिषम् अश्चुतम् अश्चोतिष्व अश्चुताव अश्चोतिष्म अश्चुताम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमश्चोतीत् श्चोतिष्टाम् श्चोतिषुः
मध्यमश्चोतीः श्चोतिष्टम् श्चोतिष्ट
उत्तमश्चोतिषम् श्चोतिष्व श्चोतिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमश्चुत्यात् श्चुत्यास्ताम् श्चुत्यासुः
मध्यमश्चुत्याः श्चुत्यास्तम् श्चुत्यास्त
उत्तमश्चुत्यासम् श्चुत्यास्व श्चुत्यास्म

कृदन्त

क्त
श्चुतित m. n. श्चुतिता f.

क्तवतु
श्चुतितवत् m. n. श्चुतितवती f.

शतृ
श्चोतत् m. n. श्चोतन्ती f.

शानच् कर्मणि
श्चुत्यमान m. n. श्चुत्यमाना f.

लुडादेश पर
श्चोतिष्यत् m. n. श्चोतिष्यन्ती f.

तव्य
श्चोतितव्य m. n. श्चोतितव्या f.

यत्
श्चोत्य m. n. श्चोत्या f.

अनीयर्
श्चोतनीय m. n. श्चोतनीया f.

लिडादेश पर
चुश्चुत्वस् m. n. चुश्चुतुषी f.

अव्यय

तुमुन्
श्चोतितुम्

क्त्वा
श्चोतित्वा

क्त्वा
श्चुतित्वा

ल्यप्
॰श्चुत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमश्चोतयति श्चोतयतः श्चोतयन्ति
मध्यमश्चोतयसि श्चोतयथः श्चोतयथ
उत्तमश्चोतयामि श्चोतयावः श्चोतयामः


आत्मनेपदेएकद्विबहु
प्रथमश्चोतयते श्चोतयेते श्चोतयन्ते
मध्यमश्चोतयसे श्चोतयेथे श्चोतयध्वे
उत्तमश्चोतये श्चोतयावहे श्चोतयामहे


कर्मणिएकद्विबहु
प्रथमश्चोत्यते श्चोत्येते श्चोत्यन्ते
मध्यमश्चोत्यसे श्चोत्येथे श्चोत्यध्वे
उत्तमश्चोत्ये श्चोत्यावहे श्चोत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअश्चोतयत् अश्चोतयताम् अश्चोतयन्
मध्यमअश्चोतयः अश्चोतयतम् अश्चोतयत
उत्तमअश्चोतयम् अश्चोतयाव अश्चोतयाम


आत्मनेपदेएकद्विबहु
प्रथमअश्चोतयत अश्चोतयेताम् अश्चोतयन्त
मध्यमअश्चोतयथाः अश्चोतयेथाम् अश्चोतयध्वम्
उत्तमअश्चोतये अश्चोतयावहि अश्चोतयामहि


कर्मणिएकद्विबहु
प्रथमअश्चोत्यत अश्चोत्येताम् अश्चोत्यन्त
मध्यमअश्चोत्यथाः अश्चोत्येथाम् अश्चोत्यध्वम्
उत्तमअश्चोत्ये अश्चोत्यावहि अश्चोत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमश्चोतयेत् श्चोतयेताम् श्चोतयेयुः
मध्यमश्चोतयेः श्चोतयेतम् श्चोतयेत
उत्तमश्चोतयेयम् श्चोतयेव श्चोतयेम


आत्मनेपदेएकद्विबहु
प्रथमश्चोतयेत श्चोतयेयाताम् श्चोतयेरन्
मध्यमश्चोतयेथाः श्चोतयेयाथाम् श्चोतयेध्वम्
उत्तमश्चोतयेय श्चोतयेवहि श्चोतयेमहि


कर्मणिएकद्विबहु
प्रथमश्चोत्येत श्चोत्येयाताम् श्चोत्येरन्
मध्यमश्चोत्येथाः श्चोत्येयाथाम् श्चोत्येध्वम्
उत्तमश्चोत्येय श्चोत्येवहि श्चोत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमश्चोतयतु श्चोतयताम् श्चोतयन्तु
मध्यमश्चोतय श्चोतयतम् श्चोतयत
उत्तमश्चोतयानि श्चोतयाव श्चोतयाम


आत्मनेपदेएकद्विबहु
प्रथमश्चोतयताम् श्चोतयेताम् श्चोतयन्ताम्
मध्यमश्चोतयस्व श्चोतयेथाम् श्चोतयध्वम्
उत्तमश्चोतयै श्चोतयावहै श्चोतयामहै


कर्मणिएकद्विबहु
प्रथमश्चोत्यताम् श्चोत्येताम् श्चोत्यन्ताम्
मध्यमश्चोत्यस्व श्चोत्येथाम् श्चोत्यध्वम्
उत्तमश्चोत्यै श्चोत्यावहै श्चोत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमश्चोतयिष्यति श्चोतयिष्यतः श्चोतयिष्यन्ति
मध्यमश्चोतयिष्यसि श्चोतयिष्यथः श्चोतयिष्यथ
उत्तमश्चोतयिष्यामि श्चोतयिष्यावः श्चोतयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमश्चोतयिष्यते श्चोतयिष्येते श्चोतयिष्यन्ते
मध्यमश्चोतयिष्यसे श्चोतयिष्येथे श्चोतयिष्यध्वे
उत्तमश्चोतयिष्ये श्चोतयिष्यावहे श्चोतयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमश्चोतयिता श्चोतयितारौ श्चोतयितारः
मध्यमश्चोतयितासि श्चोतयितास्थः श्चोतयितास्थ
उत्तमश्चोतयितास्मि श्चोतयितास्वः श्चोतयितास्मः

कृदन्त

क्त
श्चोतित m. n. श्चोतिता f.

क्तवतु
श्चोतितवत् m. n. श्चोतितवती f.

शतृ
श्चोतयत् m. n. श्चोतयन्ती f.

शानच्
श्चोतयमान m. n. श्चोतयमाना f.

शानच् कर्मणि
श्चोत्यमान m. n. श्चोत्यमाना f.

लुडादेश पर
श्चोतयिष्यत् m. n. श्चोतयिष्यन्ती f.

लुडादेश आत्म
श्चोतयिष्यमाण m. n. श्चोतयिष्यमाणा f.

यत्
श्चोत्य m. n. श्चोत्या f.

अनीयर्
श्चोतनीय m. n. श्चोतनीया f.

तव्य
श्चोतयितव्य m. n. श्चोतयितव्या f.

अव्यय

तुमुन्
श्चोतयितुम्

क्त्वा
श्चोतयित्वा

ल्यप्
॰श्चोत्य

लिट्
श्चोतयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria