सुबन्तावली ?श्चोतयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्चोतयिष्यमाणः श्चोतयिष्यमाणौ श्चोतयिष्यमाणाः
सम्बोधनम्श्चोतयिष्यमाण श्चोतयिष्यमाणौ श्चोतयिष्यमाणाः
द्वितीयाश्चोतयिष्यमाणम् श्चोतयिष्यमाणौ श्चोतयिष्यमाणान्
तृतीयाश्चोतयिष्यमाणेन श्चोतयिष्यमाणाभ्याम् श्चोतयिष्यमाणैः श्चोतयिष्यमाणेभिः
चतुर्थीश्चोतयिष्यमाणाय श्चोतयिष्यमाणाभ्याम् श्चोतयिष्यमाणेभ्यः
पञ्चमीश्चोतयिष्यमाणात् श्चोतयिष्यमाणाभ्याम् श्चोतयिष्यमाणेभ्यः
षष्ठीश्चोतयिष्यमाणस्य श्चोतयिष्यमाणयोः श्चोतयिष्यमाणानाम्
सप्तमीश्चोतयिष्यमाणे श्चोतयिष्यमाणयोः श्चोतयिष्यमाणेषु

समास श्चोतयिष्यमाण

अव्यय ॰श्चोतयिष्यमाणम् ॰श्चोतयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria