तिङन्तावली शल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशलयति शलयतः शलयन्ति
मध्यमशलयसि शलयथः शलयथ
उत्तमशलयामि शलयावः शलयामः


कर्मणिएकद्विबहु
प्रथमशल्यते शल्येते शल्यन्ते
मध्यमशल्यसे शल्येथे शल्यध्वे
उत्तमशल्ये शल्यावहे शल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशलयत् अशलयताम् अशलयन्
मध्यमअशलयः अशलयतम् अशलयत
उत्तमअशलयम् अशलयाव अशलयाम


कर्मणिएकद्विबहु
प्रथमअशल्यत अशल्येताम् अशल्यन्त
मध्यमअशल्यथाः अशल्येथाम् अशल्यध्वम्
उत्तमअशल्ये अशल्यावहि अशल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशलयेत् शलयेताम् शलयेयुः
मध्यमशलयेः शलयेतम् शलयेत
उत्तमशलयेयम् शलयेव शलयेम


कर्मणिएकद्विबहु
प्रथमशल्येत शल्येयाताम् शल्येरन्
मध्यमशल्येथाः शल्येयाथाम् शल्येध्वम्
उत्तमशल्येय शल्येवहि शल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशलयतु शलयताम् शलयन्तु
मध्यमशलय शलयतम् शलयत
उत्तमशलयानि शलयाव शलयाम


कर्मणिएकद्विबहु
प्रथमशल्यताम् शल्येताम् शल्यन्ताम्
मध्यमशल्यस्व शल्येथाम् शल्यध्वम्
उत्तमशल्यै शल्यावहै शल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशलयिष्यति शलयिष्यतः शलयिष्यन्ति
मध्यमशलयिष्यसि शलयिष्यथः शलयिष्यथ
उत्तमशलयिष्यामि शलयिष्यावः शलयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशलयिता शलयितारौ शलयितारः
मध्यमशलयितासि शलयितास्थः शलयितास्थ
उत्तमशलयितास्मि शलयितास्वः शलयितास्मः

कृदन्त

क्त
शलित m. n. शलिता f.

क्तवतु
शलितवत् m. n. शलितवती f.

शतृ
शलयत् m. n. शलयन्ती f.

शानच् कर्मणि
शल्यमान m. n. शल्यमाना f.

लुडादेश पर
शलयिष्यत् m. n. शलयिष्यन्ती f.

तव्य
शलयितव्य m. n. शलयितव्या f.

यत्
शल्य m. n. शल्या f.

अनीयर्
शलनीय m. n. शलनीया f.

अव्यय

तुमुन्
शलयितुम्

क्त्वा
शलयित्वा

ल्यप्
॰शलय्य

लिट्
शलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria