सुबन्तावली ?शलयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशलयितव्यः शलयितव्यौ शलयितव्याः
सम्बोधनम्शलयितव्य शलयितव्यौ शलयितव्याः
द्वितीयाशलयितव्यम् शलयितव्यौ शलयितव्यान्
तृतीयाशलयितव्येन शलयितव्याभ्याम् शलयितव्यैः शलयितव्येभिः
चतुर्थीशलयितव्याय शलयितव्याभ्याम् शलयितव्येभ्यः
पञ्चमीशलयितव्यात् शलयितव्याभ्याम् शलयितव्येभ्यः
षष्ठीशलयितव्यस्य शलयितव्ययोः शलयितव्यानाम्
सप्तमीशलयितव्ये शलयितव्ययोः शलयितव्येषु

समास शलयितव्य

अव्यय ॰शलयितव्यम् ॰शलयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria