सुबन्तावली ?शलयत्

Roma

पुमान्एकद्विबहु
प्रथमाशलयन् शलयन्तौ शलयन्तः
सम्बोधनम्शलयन् शलयन्तौ शलयन्तः
द्वितीयाशलयन्तम् शलयन्तौ शलयतः
तृतीयाशलयता शलयद्भ्याम् शलयद्भिः
चतुर्थीशलयते शलयद्भ्याम् शलयद्भ्यः
पञ्चमीशलयतः शलयद्भ्याम् शलयद्भ्यः
षष्ठीशलयतः शलयतोः शलयताम्
सप्तमीशलयति शलयतोः शलयत्सु

समास शलयत्

अव्यय ॰शलयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria