सुबन्तावली ?शठयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशठयत् शठयन्ती शठयती शठयन्ति
सम्बोधनम्शठयत् शठयन्ती शठयती शठयन्ति
द्वितीयाशठयत् शठयन्ती शठयती शठयन्ति
तृतीयाशठयता शठयद्भ्याम् शठयद्भिः
चतुर्थीशठयते शठयद्भ्याम् शठयद्भ्यः
पञ्चमीशठयतः शठयद्भ्याम् शठयद्भ्यः
षष्ठीशठयतः शठयतोः शठयताम्
सप्तमीशठयति शठयतोः शठयत्सु

अव्यय ॰शठयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria