सुबन्तावली ?शठयत्

Roma

पुमान्एकद्विबहु
प्रथमाशठयन् शठयन्तौ शठयन्तः
सम्बोधनम्शठयन् शठयन्तौ शठयन्तः
द्वितीयाशठयन्तम् शठयन्तौ शठयतः
तृतीयाशठयता शठयद्भ्याम् शठयद्भिः
चतुर्थीशठयते शठयद्भ्याम् शठयद्भ्यः
पञ्चमीशठयतः शठयद्भ्याम् शठयद्भ्यः
षष्ठीशठयतः शठयतोः शठयताम्
सप्तमीशठयति शठयतोः शठयत्सु

समास शठयत्

अव्यय ॰शठयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria