सुबन्तावली ?यन्त्रितव्य

Roma

पुमान्एकद्विबहु
प्रथमायन्त्रितव्यः यन्त्रितव्यौ यन्त्रितव्याः
सम्बोधनम्यन्त्रितव्य यन्त्रितव्यौ यन्त्रितव्याः
द्वितीयायन्त्रितव्यम् यन्त्रितव्यौ यन्त्रितव्यान्
तृतीयायन्त्रितव्येन यन्त्रितव्याभ्याम् यन्त्रितव्यैः यन्त्रितव्येभिः
चतुर्थीयन्त्रितव्याय यन्त्रितव्याभ्याम् यन्त्रितव्येभ्यः
पञ्चमीयन्त्रितव्यात् यन्त्रितव्याभ्याम् यन्त्रितव्येभ्यः
षष्ठीयन्त्रितव्यस्य यन्त्रितव्ययोः यन्त्रितव्यानाम्
सप्तमीयन्त्रितव्ये यन्त्रितव्ययोः यन्त्रितव्येषु

समास यन्त्रितव्य

अव्यय ॰यन्त्रितव्यम् ॰यन्त्रितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria