तिङन्तावली व्यथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्यथति व्यथतः व्यथन्ति
मध्यमव्यथसि व्यथथः व्यथथ
उत्तमव्यथामि व्यथावः व्यथामः


आत्मनेपदेएकद्विबहु
प्रथमव्यथते व्यथेते व्यथन्ते
मध्यमव्यथसे व्यथेथे व्यथध्वे
उत्तमव्यथे व्यथावहे व्यथामहे


कर्मणिएकद्विबहु
प्रथमव्यथ्यते व्यथ्येते व्यथ्यन्ते
मध्यमव्यथ्यसे व्यथ्येथे व्यथ्यध्वे
उत्तमव्यथ्ये व्यथ्यावहे व्यथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्यथत् अव्यथताम् अव्यथन्
मध्यमअव्यथः अव्यथतम् अव्यथत
उत्तमअव्यथम् अव्यथाव अव्यथाम


आत्मनेपदेएकद्विबहु
प्रथमअव्यथत अव्यथेताम् अव्यथन्त
मध्यमअव्यथथाः अव्यथेथाम् अव्यथध्वम्
उत्तमअव्यथे अव्यथावहि अव्यथामहि


कर्मणिएकद्विबहु
प्रथमअव्यथ्यत अव्यथ्येताम् अव्यथ्यन्त
मध्यमअव्यथ्यथाः अव्यथ्येथाम् अव्यथ्यध्वम्
उत्तमअव्यथ्ये अव्यथ्यावहि अव्यथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्यथेत् व्यथेताम् व्यथेयुः
मध्यमव्यथेः व्यथेतम् व्यथेत
उत्तमव्यथेयम् व्यथेव व्यथेम


आत्मनेपदेएकद्विबहु
प्रथमव्यथेत व्यथेयाताम् व्यथेरन्
मध्यमव्यथेथाः व्यथेयाथाम् व्यथेध्वम्
उत्तमव्यथेय व्यथेवहि व्यथेमहि


कर्मणिएकद्विबहु
प्रथमव्यथ्येत व्यथ्येयाताम् व्यथ्येरन्
मध्यमव्यथ्येथाः व्यथ्येयाथाम् व्यथ्येध्वम्
उत्तमव्यथ्येय व्यथ्येवहि व्यथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्यथतु व्यथताम् व्यथन्तु
मध्यमव्यथ व्यथतम् व्यथत
उत्तमव्यथानि व्यथाव व्यथाम


आत्मनेपदेएकद्विबहु
प्रथमव्यथताम् व्यथेताम् व्यथन्ताम्
मध्यमव्यथस्व व्यथेथाम् व्यथध्वम्
उत्तमव्यथै व्यथावहै व्यथामहै


कर्मणिएकद्विबहु
प्रथमव्यथ्यताम् व्यथ्येताम् व्यथ्यन्ताम्
मध्यमव्यथ्यस्व व्यथ्येथाम् व्यथ्यध्वम्
उत्तमव्यथ्यै व्यथ्यावहै व्यथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्यथिष्यति व्यथिष्यतः व्यथिष्यन्ति
मध्यमव्यथिष्यसि व्यथिष्यथः व्यथिष्यथ
उत्तमव्यथिष्यामि व्यथिष्यावः व्यथिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्यथिष्यते व्यथिष्येते व्यथिष्यन्ते
मध्यमव्यथिष्यसे व्यथिष्येथे व्यथिष्यध्वे
उत्तमव्यथिष्ये व्यथिष्यावहे व्यथिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्यथिता व्यथितारौ व्यथितारः
मध्यमव्यथितासि व्यथितास्थः व्यथितास्थ
उत्तमव्यथितास्मि व्यथितास्वः व्यथितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविव्याथ विव्यथतुः विव्यथुः
मध्यमविव्यथिथ विव्यथथुः विव्यथ
उत्तमविव्याथ विव्यथ विव्यथिव विव्यथिम


आत्मनेपदेएकद्विबहु
प्रथमविव्यथे विव्यथाते विव्यथिरे
मध्यमविव्यथिषे विव्यथाथे विव्यथिध्वे
उत्तमविव्यथे विव्यथिवहे विव्यथिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअव्यथीत् अव्यथिष्टाम् अव्यथिषुः
मध्यमअव्यथीः अव्यथिष्टम् अव्यथिष्ट
उत्तमअव्यथिषम् अव्यथिष्व अव्यथिष्म


आत्मनेपदेएकद्विबहु
प्रथमअव्यथिष्ट अव्यथिषाताम् अव्यथिषत
मध्यमअव्यथिष्ठाः अव्यथिषाथाम् अव्यथिध्वम्
उत्तमअव्यथिषि अव्यथिष्वहि अव्यथिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमव्यथीत् व्यथिष्टाम् व्यथिषुः
मध्यमव्यथीः व्यथिष्टम् व्यथिष्ट
उत्तमव्यथिषम् व्यथिष्व व्यथिष्म


आत्मनेपदेएकद्विबहु
प्रथमव्यथिष्ट व्यथिषाताम् व्यथिषत
मध्यमव्यथिष्ठाः व्यथिषाथाम् व्यथिध्वम्
उत्तमव्यथिषि व्यथिष्वहि व्यथिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमव्यथ्यात् व्यथ्यास्ताम् व्यथ्यासुः
मध्यमव्यथ्याः व्यथ्यास्तम् व्यथ्यास्त
उत्तमव्यथ्यासम् व्यथ्यास्व व्यथ्यास्म

कृदन्त

क्त
व्यथित m. n. व्यथिता f.

क्तवतु
व्यथितवत् m. n. व्यथितवती f.

शतृ
व्यथत् m. n. व्यथन्ती f.

शानच्
व्यथमान m. n. व्यथमाना f.

शानच् कर्मणि
व्यथ्यमान m. n. व्यथ्यमाना f.

लुडादेश पर
व्यथिष्यत् m. n. व्यथिष्यन्ती f.

लुडादेश आत्म
व्यथिष्यमाण m. n. व्यथिष्यमाणा f.

तव्य
व्यथितव्य m. n. व्यथितव्या f.

यत्
व्याथ्य m. n. व्याथ्या f.

अनीयर्
व्यथनीय m. n. व्यथनीया f.

लिडादेश पर
विव्यथ्वस् m. n. विव्यथुषी f.

लिडादेश आत्म
विव्यथान m. n. विव्यथाना f.

अव्यय

तुमुन्
व्यथितुम्

क्त्वा
व्यथित्वा

ल्यप्
॰व्यथ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमव्यथयति व्यथयतः व्यथयन्ति
मध्यमव्यथयसि व्यथयथः व्यथयथ
उत्तमव्यथयामि व्यथयावः व्यथयामः


आत्मनेपदेएकद्विबहु
प्रथमव्यथयते व्यथयेते व्यथयन्ते
मध्यमव्यथयसे व्यथयेथे व्यथयध्वे
उत्तमव्यथये व्यथयावहे व्यथयामहे


कर्मणिएकद्विबहु
प्रथमव्यथ्यते व्यथ्येते व्यथ्यन्ते
मध्यमव्यथ्यसे व्यथ्येथे व्यथ्यध्वे
उत्तमव्यथ्ये व्यथ्यावहे व्यथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्यथयत् अव्यथयताम् अव्यथयन्
मध्यमअव्यथयः अव्यथयतम् अव्यथयत
उत्तमअव्यथयम् अव्यथयाव अव्यथयाम


आत्मनेपदेएकद्विबहु
प्रथमअव्यथयत अव्यथयेताम् अव्यथयन्त
मध्यमअव्यथयथाः अव्यथयेथाम् अव्यथयध्वम्
उत्तमअव्यथये अव्यथयावहि अव्यथयामहि


कर्मणिएकद्विबहु
प्रथमअव्यथ्यत अव्यथ्येताम् अव्यथ्यन्त
मध्यमअव्यथ्यथाः अव्यथ्येथाम् अव्यथ्यध्वम्
उत्तमअव्यथ्ये अव्यथ्यावहि अव्यथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्यथयेत् व्यथयेताम् व्यथयेयुः
मध्यमव्यथयेः व्यथयेतम् व्यथयेत
उत्तमव्यथयेयम् व्यथयेव व्यथयेम


आत्मनेपदेएकद्विबहु
प्रथमव्यथयेत व्यथयेयाताम् व्यथयेरन्
मध्यमव्यथयेथाः व्यथयेयाथाम् व्यथयेध्वम्
उत्तमव्यथयेय व्यथयेवहि व्यथयेमहि


कर्मणिएकद्विबहु
प्रथमव्यथ्येत व्यथ्येयाताम् व्यथ्येरन्
मध्यमव्यथ्येथाः व्यथ्येयाथाम् व्यथ्येध्वम्
उत्तमव्यथ्येय व्यथ्येवहि व्यथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्यथयतु व्यथयताम् व्यथयन्तु
मध्यमव्यथय व्यथयतम् व्यथयत
उत्तमव्यथयानि व्यथयाव व्यथयाम


आत्मनेपदेएकद्विबहु
प्रथमव्यथयताम् व्यथयेताम् व्यथयन्ताम्
मध्यमव्यथयस्व व्यथयेथाम् व्यथयध्वम्
उत्तमव्यथयै व्यथयावहै व्यथयामहै


कर्मणिएकद्विबहु
प्रथमव्यथ्यताम् व्यथ्येताम् व्यथ्यन्ताम्
मध्यमव्यथ्यस्व व्यथ्येथाम् व्यथ्यध्वम्
उत्तमव्यथ्यै व्यथ्यावहै व्यथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्यथयिष्यति व्यथयिष्यतः व्यथयिष्यन्ति
मध्यमव्यथयिष्यसि व्यथयिष्यथः व्यथयिष्यथ
उत्तमव्यथयिष्यामि व्यथयिष्यावः व्यथयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्यथयिष्यते व्यथयिष्येते व्यथयिष्यन्ते
मध्यमव्यथयिष्यसे व्यथयिष्येथे व्यथयिष्यध्वे
उत्तमव्यथयिष्ये व्यथयिष्यावहे व्यथयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्यथयिता व्यथयितारौ व्यथयितारः
मध्यमव्यथयितासि व्यथयितास्थः व्यथयितास्थ
उत्तमव्यथयितास्मि व्यथयितास्वः व्यथयितास्मः

कृदन्त

क्त
व्यथित m. n. व्यथिता f.

क्तवतु
व्यथितवत् m. n. व्यथितवती f.

शतृ
व्यथयत् m. n. व्यथयन्ती f.

शानच्
व्यथयमान m. n. व्यथयमाना f.

शानच् कर्मणि
व्यथ्यमान m. n. व्यथ्यमाना f.

लुडादेश पर
व्यथयिष्यत् m. n. व्यथयिष्यन्ती f.

लुडादेश आत्म
व्यथयिष्यमाण m. n. व्यथयिष्यमाणा f.

यत्
व्यथ्य m. n. व्यथ्या f.

अनीयर्
व्यथनीय m. n. व्यथनीया f.

तव्य
व्यथयितव्य m. n. व्यथयितव्या f.

अव्यय

तुमुन्
व्यथयितुम्

क्त्वा
व्यथयित्वा

ल्यप्
॰व्यथ्य

लिट्
व्यथयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria