सुबन्तावली ?व्यथयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाव्यथयन्ती व्यथयन्त्यौ व्यथयन्त्यः
सम्बोधनम्व्यथयन्ति व्यथयन्त्यौ व्यथयन्त्यः
द्वितीयाव्यथयन्तीम् व्यथयन्त्यौ व्यथयन्तीः
तृतीयाव्यथयन्त्या व्यथयन्तीभ्याम् व्यथयन्तीभिः
चतुर्थीव्यथयन्त्यै व्यथयन्तीभ्याम् व्यथयन्तीभ्यः
पञ्चमीव्यथयन्त्याः व्यथयन्तीभ्याम् व्यथयन्तीभ्यः
षष्ठीव्यथयन्त्याः व्यथयन्त्योः व्यथयन्तीनाम्
सप्तमीव्यथयन्त्याम् व्यथयन्त्योः व्यथयन्तीषु

समास व्यथयन्ति व्यथयन्ती

अव्यय ॰व्यथयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria