सुबन्तावली ?व्यथयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यथयत् व्यथयन्ती व्यथयती व्यथयन्ति
सम्बोधनम्व्यथयत् व्यथयन्ती व्यथयती व्यथयन्ति
द्वितीयाव्यथयत् व्यथयन्ती व्यथयती व्यथयन्ति
तृतीयाव्यथयता व्यथयद्भ्याम् व्यथयद्भिः
चतुर्थीव्यथयते व्यथयद्भ्याम् व्यथयद्भ्यः
पञ्चमीव्यथयतः व्यथयद्भ्याम् व्यथयद्भ्यः
षष्ठीव्यथयतः व्यथयतोः व्यथयताम्
सप्तमीव्यथयति व्यथयतोः व्यथयत्सु

अव्यय ॰व्यथयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria