तिङन्तावली व्यच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्यचति व्यचतः व्यचन्ति
मध्यमव्यचसि व्यचथः व्यचथ
उत्तमव्यचामि व्यचावः व्यचामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्यचत् अव्यचताम् अव्यचन्
मध्यमअव्यचः अव्यचतम् अव्यचत
उत्तमअव्यचम् अव्यचाव अव्यचाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्यचेत् व्यचेताम् व्यचेयुः
मध्यमव्यचेः व्यचेतम् व्यचेत
उत्तमव्यचेयम् व्यचेव व्यचेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्यचतु व्यचताम् व्यचन्तु
मध्यमव्यच व्यचतम् व्यचत
उत्तमव्यचानि व्यचाव व्यचाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्यचिष्यति व्यचिष्यतः व्यचिष्यन्ति
मध्यमव्यचिष्यसि व्यचिष्यथः व्यचिष्यथ
उत्तमव्यचिष्यामि व्यचिष्यावः व्यचिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्यचिता व्यचितारौ व्यचितारः
मध्यमव्यचितासि व्यचितास्थः व्यचितास्थ
उत्तमव्यचितास्मि व्यचितास्वः व्यचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमवव्याच वव्यचतुः वव्यचुः
मध्यमवव्यचिथ वव्यचथुः वव्यच
उत्तमवव्याच वव्यच वव्यचिव वव्यचिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमव्यच्यात् व्यच्यास्ताम् व्यच्यासुः
मध्यमव्यच्याः व्यच्यास्तम् व्यच्यास्त
उत्तमव्यच्यासम् व्यच्यास्व व्यच्यास्म

कृदन्त

शतृ
व्यचत् m. n. व्यचन्ती f.

लुडादेश पर
व्यचिष्यत् m. n. व्यचिष्यन्ती f.

लिडादेश पर
वव्यच्वस् m. n. वव्यचुषी f.

अव्यय

तुमुन्
व्यचितुम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria