सुबन्तावली ?व्यचत्

Roma

पुमान्एकद्विबहु
प्रथमाव्यचन् व्यचन्तौ व्यचन्तः
सम्बोधनम्व्यचन् व्यचन्तौ व्यचन्तः
द्वितीयाव्यचन्तम् व्यचन्तौ व्यचतः
तृतीयाव्यचता व्यचद्भ्याम् व्यचद्भिः
चतुर्थीव्यचते व्यचद्भ्याम् व्यचद्भ्यः
पञ्चमीव्यचतः व्यचद्भ्याम् व्यचद्भ्यः
षष्ठीव्यचतः व्यचतोः व्यचताम्
सप्तमीव्यचति व्यचतोः व्यचत्सु

समास व्यचत्

अव्यय ॰व्यचन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria