सुबन्तावली ?व्यचत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यचत् व्यचन्ती व्यचती व्यचन्ति
सम्बोधनम्व्यचत् व्यचन्ती व्यचती व्यचन्ति
द्वितीयाव्यचत् व्यचन्ती व्यचती व्यचन्ति
तृतीयाव्यचता व्यचद्भ्याम् व्यचद्भिः
चतुर्थीव्यचते व्यचद्भ्याम् व्यचद्भ्यः
पञ्चमीव्यचतः व्यचद्भ्याम् व्यचद्भ्यः
षष्ठीव्यचतः व्यचतोः व्यचताम्
सप्तमीव्यचति व्यचतोः व्यचत्सु

अव्यय ॰व्यचतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria