Conjugation tables of vyā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvyayāmi vyayāvaḥ vyayāmaḥ
Secondvyayasi vyayathaḥ vyayatha
Thirdvyayati vyayataḥ vyayanti


MiddleSingularDualPlural
Firstvyaye vyayāvahe vyayāmahe
Secondvyayase vyayethe vyayadhve
Thirdvyayate vyayete vyayante


PassiveSingularDualPlural
Firstvīye vīyāvahe vīyāmahe
Secondvīyase vīyethe vīyadhve
Thirdvīyate vīyete vīyante


Imperfect

ActiveSingularDualPlural
Firstavyayam avyayāva avyayāma
Secondavyayaḥ avyayatam avyayata
Thirdavyayat avyayatām avyayan


MiddleSingularDualPlural
Firstavyaye avyayāvahi avyayāmahi
Secondavyayathāḥ avyayethām avyayadhvam
Thirdavyayata avyayetām avyayanta


PassiveSingularDualPlural
Firstavīye avīyāvahi avīyāmahi
Secondavīyathāḥ avīyethām avīyadhvam
Thirdavīyata avīyetām avīyanta


Optative

ActiveSingularDualPlural
Firstvyayeyam vyayeva vyayema
Secondvyayeḥ vyayetam vyayeta
Thirdvyayet vyayetām vyayeyuḥ


MiddleSingularDualPlural
Firstvyayeya vyayevahi vyayemahi
Secondvyayethāḥ vyayeyāthām vyayedhvam
Thirdvyayeta vyayeyātām vyayeran


PassiveSingularDualPlural
Firstvīyeya vīyevahi vīyemahi
Secondvīyethāḥ vīyeyāthām vīyedhvam
Thirdvīyeta vīyeyātām vīyeran


Imperative

ActiveSingularDualPlural
Firstvyayāni vyayāva vyayāma
Secondvyaya vyayatam vyayata
Thirdvyayatu vyayatām vyayantu


MiddleSingularDualPlural
Firstvyayai vyayāvahai vyayāmahai
Secondvyayasva vyayethām vyayadhvam
Thirdvyayatām vyayetām vyayantām


PassiveSingularDualPlural
Firstvīyai vīyāvahai vīyāmahai
Secondvīyasva vīyethām vīyadhvam
Thirdvīyatām vīyetām vīyantām


Future

ActiveSingularDualPlural
Firstvyāsyāmi vyāsyāvaḥ vyāsyāmaḥ
Secondvyāsyasi vyāsyathaḥ vyāsyatha
Thirdvyāsyati vyāsyataḥ vyāsyanti


MiddleSingularDualPlural
Firstvyāsye vyāsyāvahe vyāsyāmahe
Secondvyāsyase vyāsyethe vyāsyadhve
Thirdvyāsyate vyāsyete vyāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyātāsmi vyātāsvaḥ vyātāsmaḥ
Secondvyātāsi vyātāsthaḥ vyātāstha
Thirdvyātā vyātārau vyātāraḥ


Perfect

ActiveSingularDualPlural
Firstvivyāya vivyaya vivyiva vivyima
Secondvivyayitha vivyathuḥ vivya
Thirdvivyāya vivyatuḥ vivyuḥ


MiddleSingularDualPlural
Firstvivye vivyivahe vivyimahe
Secondvivyiṣe vivyāthe vivyidhve
Thirdvivye vivyāte vivyire


Aorist

ActiveSingularDualPlural
Firstavyam avyāva avyāma
Secondavyaḥ avyatam avyata
Thirdavyat avyatām avyan


MiddleSingularDualPlural
Firstavye avyāvahi avyāmahi
Secondavyathāḥ avyethām avyadhvam
Thirdavyata avyetām avyanta


Benedictive

ActiveSingularDualPlural
Firstvīyāsam vīyāsva vīyāsma
Secondvīyāḥ vīyāstam vīyāsta
Thirdvīyāt vīyāstām vīyāsuḥ

Participles

Past Passive Participle
vīta m. n. vītā f.

Past Active Participle
vītavat m. n. vītavatī f.

Present Active Participle
vyayat m. n. vyayantī f.

Present Middle Participle
vyayamāna m. n. vyayamānā f.

Present Passive Participle
vīyamāna m. n. vīyamānā f.

Future Active Participle
vyāsyat m. n. vyāsyantī f.

Future Middle Participle
vyāsyamāna m. n. vyāsyamānā f.

Future Passive Participle
vyātavya m. n. vyātavyā f.

Future Passive Participle
vyeya m. n. vyeyā f.

Future Passive Participle
vyānīya m. n. vyānīyā f.

Perfect Active Participle
vivīvas m. n. vivyuṣī f.

Perfect Middle Participle
vivyāna m. n. vivyānā f.

Indeclinable forms

Infinitive
vyātum

Absolutive
vītvā

Absolutive
-vīya

Periphrastic Perfect
vyayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria