तिङन्तावली व्या

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्ययति व्ययतः व्ययन्ति
मध्यमव्ययसि व्ययथः व्ययथ
उत्तमव्ययामि व्ययावः व्ययामः


आत्मनेपदेएकद्विबहु
प्रथमव्ययते व्ययेते व्ययन्ते
मध्यमव्ययसे व्ययेथे व्ययध्वे
उत्तमव्यये व्ययावहे व्ययामहे


कर्मणिएकद्विबहु
प्रथमवीयते वीयेते वीयन्ते
मध्यमवीयसे वीयेथे वीयध्वे
उत्तमवीये वीयावहे वीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्ययत् अव्ययताम् अव्ययन्
मध्यमअव्ययः अव्ययतम् अव्ययत
उत्तमअव्ययम् अव्ययाव अव्ययाम


आत्मनेपदेएकद्विबहु
प्रथमअव्ययत अव्ययेताम् अव्ययन्त
मध्यमअव्ययथाः अव्ययेथाम् अव्ययध्वम्
उत्तमअव्यये अव्ययावहि अव्ययामहि


कर्मणिएकद्विबहु
प्रथमअवीयत अवीयेताम् अवीयन्त
मध्यमअवीयथाः अवीयेथाम् अवीयध्वम्
उत्तमअवीये अवीयावहि अवीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्ययेत् व्ययेताम् व्ययेयुः
मध्यमव्ययेः व्ययेतम् व्ययेत
उत्तमव्ययेयम् व्ययेव व्ययेम


आत्मनेपदेएकद्विबहु
प्रथमव्ययेत व्ययेयाताम् व्ययेरन्
मध्यमव्ययेथाः व्ययेयाथाम् व्ययेध्वम्
उत्तमव्ययेय व्ययेवहि व्ययेमहि


कर्मणिएकद्विबहु
प्रथमवीयेत वीयेयाताम् वीयेरन्
मध्यमवीयेथाः वीयेयाथाम् वीयेध्वम्
उत्तमवीयेय वीयेवहि वीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्ययतु व्ययताम् व्ययन्तु
मध्यमव्यय व्ययतम् व्ययत
उत्तमव्ययानि व्ययाव व्ययाम


आत्मनेपदेएकद्विबहु
प्रथमव्ययताम् व्ययेताम् व्ययन्ताम्
मध्यमव्ययस्व व्ययेथाम् व्ययध्वम्
उत्तमव्ययै व्ययावहै व्ययामहै


कर्मणिएकद्विबहु
प्रथमवीयताम् वीयेताम् वीयन्ताम्
मध्यमवीयस्व वीयेथाम् वीयध्वम्
उत्तमवीयै वीयावहै वीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्यास्यति व्यास्यतः व्यास्यन्ति
मध्यमव्यास्यसि व्यास्यथः व्यास्यथ
उत्तमव्यास्यामि व्यास्यावः व्यास्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्यास्यते व्यास्येते व्यास्यन्ते
मध्यमव्यास्यसे व्यास्येथे व्यास्यध्वे
उत्तमव्यास्ये व्यास्यावहे व्यास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्याता व्यातारौ व्यातारः
मध्यमव्यातासि व्यातास्थः व्यातास्थ
उत्तमव्यातास्मि व्यातास्वः व्यातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविव्याय विव्यतुः विव्युः
मध्यमविव्ययिथ विव्यथुः विव्य
उत्तमविव्याय विव्यय विव्यिव विव्यिम


आत्मनेपदेएकद्विबहु
प्रथमविव्ये विव्याते विव्यिरे
मध्यमविव्यिषे विव्याथे विव्यिध्वे
उत्तमविव्ये विव्यिवहे विव्यिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअव्यत् अव्यताम् अव्यन्
मध्यमअव्यः अव्यतम् अव्यत
उत्तमअव्यम् अव्याव अव्याम


आत्मनेपदेएकद्विबहु
प्रथमअव्यत अव्येताम् अव्यन्त
मध्यमअव्यथाः अव्येथाम् अव्यध्वम्
उत्तमअव्ये अव्यावहि अव्यामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवीयात् वीयास्ताम् वीयासुः
मध्यमवीयाः वीयास्तम् वीयास्त
उत्तमवीयासम् वीयास्व वीयास्म

कृदन्त

क्त
वीत m. n. वीता f.

क्तवतु
वीतवत् m. n. वीतवती f.

शतृ
व्ययत् m. n. व्ययन्ती f.

शानच्
व्ययमान m. n. व्ययमाना f.

शानच् कर्मणि
वीयमान m. n. वीयमाना f.

लुडादेश पर
व्यास्यत् m. n. व्यास्यन्ती f.

लुडादेश आत्म
व्यास्यमान m. n. व्यास्यमाना f.

तव्य
व्यातव्य m. n. व्यातव्या f.

यत्
व्येय m. n. व्येया f.

अनीयर्
व्यानीय m. n. व्यानीया f.

लिडादेश पर
विवीवस् m. n. विव्युषी f.

लिडादेश आत्म
विव्यान m. n. विव्याना f.

अव्यय

तुमुन्
व्यातुम्

क्त्वा
वीत्वा

ल्यप्
॰वीय

लिट्
व्ययाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria