Conjugation tables of vrī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvrīṇāmi vrīṇīvaḥ vrīṇīmaḥ
Secondvrīṇāsi vrīṇīthaḥ vrīṇītha
Thirdvrīṇāti vrīṇītaḥ vrīṇanti


PassiveSingularDualPlural
Firstvrīye vrīyāvahe vrīyāmahe
Secondvrīyase vrīyethe vrīyadhve
Thirdvrīyate vrīyete vrīyante


Imperfect

ActiveSingularDualPlural
Firstavrīṇām avrīṇīva avrīṇīma
Secondavrīṇāḥ avrīṇītam avrīṇīta
Thirdavrīṇāt avrīṇītām avrīṇan


PassiveSingularDualPlural
Firstavrīye avrīyāvahi avrīyāmahi
Secondavrīyathāḥ avrīyethām avrīyadhvam
Thirdavrīyata avrīyetām avrīyanta


Optative

ActiveSingularDualPlural
Firstvrīṇīyām vrīṇīyāva vrīṇīyāma
Secondvrīṇīyāḥ vrīṇīyātam vrīṇīyāta
Thirdvrīṇīyāt vrīṇīyātām vrīṇīyuḥ


PassiveSingularDualPlural
Firstvrīyeya vrīyevahi vrīyemahi
Secondvrīyethāḥ vrīyeyāthām vrīyedhvam
Thirdvrīyeta vrīyeyātām vrīyeran


Imperative

ActiveSingularDualPlural
Firstvrīṇāni vrīṇāva vrīṇāma
Secondvrīṇīhi vrīṇītam vrīṇīta
Thirdvrīṇātu vrīṇītām vrīṇantu


PassiveSingularDualPlural
Firstvrīyai vrīyāvahai vrīyāmahai
Secondvrīyasva vrīyethām vrīyadhvam
Thirdvrīyatām vrīyetām vrīyantām


Future

ActiveSingularDualPlural
Firstvreṣyāmi vreṣyāvaḥ vreṣyāmaḥ
Secondvreṣyasi vreṣyathaḥ vreṣyatha
Thirdvreṣyati vreṣyataḥ vreṣyanti


MiddleSingularDualPlural
Firstvreṣye vreṣyāvahe vreṣyāmahe
Secondvreṣyase vreṣyethe vreṣyadhve
Thirdvreṣyate vreṣyete vreṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvretāsmi vretāsvaḥ vretāsmaḥ
Secondvretāsi vretāsthaḥ vretāstha
Thirdvretā vretārau vretāraḥ


Perfect

ActiveSingularDualPlural
Firstvivrāya vivraya vivriyiva vivrayiva vivriyima vivrayima
Secondvivretha vivrayitha vivriyathuḥ vivriya
Thirdvivrāya vivriyatuḥ vivriyuḥ


MiddleSingularDualPlural
Firstvivriye vivriyivahe vivriyimahe
Secondvivriyiṣe vivriyāthe vivriyidhve
Thirdvivriye vivriyāte vivriyire


Benedictive

ActiveSingularDualPlural
Firstvrīyāsam vrīyāsva vrīyāsma
Secondvrīyāḥ vrīyāstam vrīyāsta
Thirdvrīyāt vrīyāstām vrīyāsuḥ

Participles

Past Passive Participle
vrīṇa m. n. vrīṇā f.

Past Active Participle
vrīṇavat m. n. vrīṇavatī f.

Present Active Participle
vrīṇat m. n. vrīṇatī f.

Present Passive Participle
vrīyamāṇa m. n. vrīyamāṇā f.

Future Active Participle
vreṣyat m. n. vreṣyantī f.

Future Middle Participle
vreṣyamāṇa m. n. vreṣyamāṇā f.

Future Passive Participle
vretavya m. n. vretavyā f.

Future Passive Participle
vreya m. n. vreyā f.

Future Passive Participle
vrayaṇīya m. n. vrayaṇīyā f.

Perfect Active Participle
vivrīvas m. n. vivryuṣī f.

Perfect Middle Participle
vivryāṇa m. n. vivryāṇā f.

Indeclinable forms

Infinitive
vretum

Absolutive
vrītvā

Absolutive
-vrīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria