Declension table of ?vivrīvas

Deva

NeuterSingularDualPlural
Nominativevivrīvat vivryuṣī vivrīvāṃsi
Vocativevivrīvat vivryuṣī vivrīvāṃsi
Accusativevivrīvat vivryuṣī vivrīvāṃsi
Instrumentalvivryuṣā vivrīvadbhyām vivrīvadbhiḥ
Dativevivryuṣe vivrīvadbhyām vivrīvadbhyaḥ
Ablativevivryuṣaḥ vivrīvadbhyām vivrīvadbhyaḥ
Genitivevivryuṣaḥ vivryuṣoḥ vivryuṣām
Locativevivryuṣi vivryuṣoḥ vivrīvatsu

Compound vivrīvat -

Adverb -vivrīvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria