सुबन्तावली ?व्रतयत्

Roma

पुमान्एकद्विबहु
प्रथमाव्रतयन् व्रतयन्तौ व्रतयन्तः
सम्बोधनम्व्रतयन् व्रतयन्तौ व्रतयन्तः
द्वितीयाव्रतयन्तम् व्रतयन्तौ व्रतयतः
तृतीयाव्रतयता व्रतयद्भ्याम् व्रतयद्भिः
चतुर्थीव्रतयते व्रतयद्भ्याम् व्रतयद्भ्यः
पञ्चमीव्रतयतः व्रतयद्भ्याम् व्रतयद्भ्यः
षष्ठीव्रतयतः व्रतयतोः व्रतयताम्
सप्तमीव्रतयति व्रतयतोः व्रतयत्सु

समास व्रतयत्

अव्यय ॰व्रतयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria