सुबन्तावली ?वीडयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावीडयिष्यन्ती वीडयिष्यन्त्यौ वीडयिष्यन्त्यः
सम्बोधनम्वीडयिष्यन्ति वीडयिष्यन्त्यौ वीडयिष्यन्त्यः
द्वितीयावीडयिष्यन्तीम् वीडयिष्यन्त्यौ वीडयिष्यन्तीः
तृतीयावीडयिष्यन्त्या वीडयिष्यन्तीभ्याम् वीडयिष्यन्तीभिः
चतुर्थीवीडयिष्यन्त्यै वीडयिष्यन्तीभ्याम् वीडयिष्यन्तीभ्यः
पञ्चमीवीडयिष्यन्त्याः वीडयिष्यन्तीभ्याम् वीडयिष्यन्तीभ्यः
षष्ठीवीडयिष्यन्त्याः वीडयिष्यन्त्योः वीडयिष्यन्तीनाम्
सप्तमीवीडयिष्यन्त्याम् वीडयिष्यन्त्योः वीडयिष्यन्तीषु

समास वीडयिष्यन्ति वीडयिष्यन्ती

अव्यय ॰वीडयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria