सुबन्तावली ?वस्तयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावस्तयिष्यन्ती वस्तयिष्यन्त्यौ वस्तयिष्यन्त्यः
सम्बोधनम्वस्तयिष्यन्ति वस्तयिष्यन्त्यौ वस्तयिष्यन्त्यः
द्वितीयावस्तयिष्यन्तीम् वस्तयिष्यन्त्यौ वस्तयिष्यन्तीः
तृतीयावस्तयिष्यन्त्या वस्तयिष्यन्तीभ्याम् वस्तयिष्यन्तीभिः
चतुर्थीवस्तयिष्यन्त्यै वस्तयिष्यन्तीभ्याम् वस्तयिष्यन्तीभ्यः
पञ्चमीवस्तयिष्यन्त्याः वस्तयिष्यन्तीभ्याम् वस्तयिष्यन्तीभ्यः
षष्ठीवस्तयिष्यन्त्याः वस्तयिष्यन्त्योः वस्तयिष्यन्तीनाम्
सप्तमीवस्तयिष्यन्त्याम् वस्तयिष्यन्त्योः वस्तयिष्यन्तीषु

समास वस्तयिष्यन्ति वस्तयिष्यन्ती

अव्यय ॰वस्तयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria