सुबन्तावली ?वस्तयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावस्तयिष्यमाणः वस्तयिष्यमाणौ वस्तयिष्यमाणाः
सम्बोधनम्वस्तयिष्यमाण वस्तयिष्यमाणौ वस्तयिष्यमाणाः
द्वितीयावस्तयिष्यमाणम् वस्तयिष्यमाणौ वस्तयिष्यमाणान्
तृतीयावस्तयिष्यमाणेन वस्तयिष्यमाणाभ्याम् वस्तयिष्यमाणैः वस्तयिष्यमाणेभिः
चतुर्थीवस्तयिष्यमाणाय वस्तयिष्यमाणाभ्याम् वस्तयिष्यमाणेभ्यः
पञ्चमीवस्तयिष्यमाणात् वस्तयिष्यमाणाभ्याम् वस्तयिष्यमाणेभ्यः
षष्ठीवस्तयिष्यमाणस्य वस्तयिष्यमाणयोः वस्तयिष्यमाणानाम्
सप्तमीवस्तयिष्यमाणे वस्तयिष्यमाणयोः वस्तयिष्यमाणेषु

समास वस्तयिष्यमाण

अव्यय ॰वस्तयिष्यमाणम् ॰वस्तयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria