Conjugation tables of ?vāt

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvātayāmi vātayāvaḥ vātayāmaḥ
Secondvātayasi vātayathaḥ vātayatha
Thirdvātayati vātayataḥ vātayanti


MiddleSingularDualPlural
Firstvātaye vātayāvahe vātayāmahe
Secondvātayase vātayethe vātayadhve
Thirdvātayate vātayete vātayante


PassiveSingularDualPlural
Firstvātye vātyāvahe vātyāmahe
Secondvātyase vātyethe vātyadhve
Thirdvātyate vātyete vātyante


Imperfect

ActiveSingularDualPlural
Firstavātayam avātayāva avātayāma
Secondavātayaḥ avātayatam avātayata
Thirdavātayat avātayatām avātayan


MiddleSingularDualPlural
Firstavātaye avātayāvahi avātayāmahi
Secondavātayathāḥ avātayethām avātayadhvam
Thirdavātayata avātayetām avātayanta


PassiveSingularDualPlural
Firstavātye avātyāvahi avātyāmahi
Secondavātyathāḥ avātyethām avātyadhvam
Thirdavātyata avātyetām avātyanta


Optative

ActiveSingularDualPlural
Firstvātayeyam vātayeva vātayema
Secondvātayeḥ vātayetam vātayeta
Thirdvātayet vātayetām vātayeyuḥ


MiddleSingularDualPlural
Firstvātayeya vātayevahi vātayemahi
Secondvātayethāḥ vātayeyāthām vātayedhvam
Thirdvātayeta vātayeyātām vātayeran


PassiveSingularDualPlural
Firstvātyeya vātyevahi vātyemahi
Secondvātyethāḥ vātyeyāthām vātyedhvam
Thirdvātyeta vātyeyātām vātyeran


Imperative

ActiveSingularDualPlural
Firstvātayāni vātayāva vātayāma
Secondvātaya vātayatam vātayata
Thirdvātayatu vātayatām vātayantu


MiddleSingularDualPlural
Firstvātayai vātayāvahai vātayāmahai
Secondvātayasva vātayethām vātayadhvam
Thirdvātayatām vātayetām vātayantām


PassiveSingularDualPlural
Firstvātyai vātyāvahai vātyāmahai
Secondvātyasva vātyethām vātyadhvam
Thirdvātyatām vātyetām vātyantām


Future

ActiveSingularDualPlural
Firstvātayiṣyāmi vātayiṣyāvaḥ vātayiṣyāmaḥ
Secondvātayiṣyasi vātayiṣyathaḥ vātayiṣyatha
Thirdvātayiṣyati vātayiṣyataḥ vātayiṣyanti


MiddleSingularDualPlural
Firstvātayiṣye vātayiṣyāvahe vātayiṣyāmahe
Secondvātayiṣyase vātayiṣyethe vātayiṣyadhve
Thirdvātayiṣyate vātayiṣyete vātayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvātayitāsmi vātayitāsvaḥ vātayitāsmaḥ
Secondvātayitāsi vātayitāsthaḥ vātayitāstha
Thirdvātayitā vātayitārau vātayitāraḥ

Participles

Past Passive Participle
vātita m. n. vātitā f.

Past Active Participle
vātitavat m. n. vātitavatī f.

Present Active Participle
vātayat m. n. vātayantī f.

Present Middle Participle
vātayamāna m. n. vātayamānā f.

Present Passive Participle
vātyamāna m. n. vātyamānā f.

Future Active Participle
vātayiṣyat m. n. vātayiṣyantī f.

Future Middle Participle
vātayiṣyamāṇa m. n. vātayiṣyamāṇā f.

Future Passive Participle
vātayitavya m. n. vātayitavyā f.

Future Passive Participle
vātya m. n. vātyā f.

Future Passive Participle
vātanīya m. n. vātanīyā f.

Indeclinable forms

Infinitive
vātayitum

Absolutive
vātayitvā

Absolutive
-vātya

Periphrastic Perfect
vātayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria