सुबन्तावली ?वातयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावातयिष्यन्ती वातयिष्यन्त्यौ वातयिष्यन्त्यः
सम्बोधनम्वातयिष्यन्ति वातयिष्यन्त्यौ वातयिष्यन्त्यः
द्वितीयावातयिष्यन्तीम् वातयिष्यन्त्यौ वातयिष्यन्तीः
तृतीयावातयिष्यन्त्या वातयिष्यन्तीभ्याम् वातयिष्यन्तीभिः
चतुर्थीवातयिष्यन्त्यै वातयिष्यन्तीभ्याम् वातयिष्यन्तीभ्यः
पञ्चमीवातयिष्यन्त्याः वातयिष्यन्तीभ्याम् वातयिष्यन्तीभ्यः
षष्ठीवातयिष्यन्त्याः वातयिष्यन्त्योः वातयिष्यन्तीनाम्
सप्तमीवातयिष्यन्त्याम् वातयिष्यन्त्योः वातयिष्यन्तीषु

समास वातयिष्यन्ति वातयिष्यन्ती

अव्यय ॰वातयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria