सुबन्तावली ?उतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउतवत् उतवन्ती उतवती उतवन्ति
सम्बोधनम्उतवत् उतवन्ती उतवती उतवन्ति
द्वितीयाउतवत् उतवन्ती उतवती उतवन्ति
तृतीयाउतवता उतवद्भ्याम् उतवद्भिः
चतुर्थीउतवते उतवद्भ्याम् उतवद्भ्यः
पञ्चमीउतवतः उतवद्भ्याम् उतवद्भ्यः
षष्ठीउतवतः उतवतोः उतवताम्
सप्तमीउतवति उतवतोः उतवत्सु

अव्यय ॰उतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria