सुबन्तावली ?उतवत्

Roma

पुमान्एकद्विबहु
प्रथमाउतवान् उतवन्तौ उतवन्तः
सम्बोधनम्उतवन् उतवन्तौ उतवन्तः
द्वितीयाउतवन्तम् उतवन्तौ उतवतः
तृतीयाउतवता उतवद्भ्याम् उतवद्भिः
चतुर्थीउतवते उतवद्भ्याम् उतवद्भ्यः
पञ्चमीउतवतः उतवद्भ्याम् उतवद्भ्यः
षष्ठीउतवतः उतवतोः उतवताम्
सप्तमीउतवति उतवतोः उतवत्सु

समास उतवत्

अव्यय ॰उतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria