सुबन्तावली ?वर्धयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्धयिष्यन्ती वर्धयिष्यन्त्यौ वर्धयिष्यन्त्यः
सम्बोधनम्वर्धयिष्यन्ति वर्धयिष्यन्त्यौ वर्धयिष्यन्त्यः
द्वितीयावर्धयिष्यन्तीम् वर्धयिष्यन्त्यौ वर्धयिष्यन्तीः
तृतीयावर्धयिष्यन्त्या वर्धयिष्यन्तीभ्याम् वर्धयिष्यन्तीभिः
चतुर्थीवर्धयिष्यन्त्यै वर्धयिष्यन्तीभ्याम् वर्धयिष्यन्तीभ्यः
पञ्चमीवर्धयिष्यन्त्याः वर्धयिष्यन्तीभ्याम् वर्धयिष्यन्तीभ्यः
षष्ठीवर्धयिष्यन्त्याः वर्धयिष्यन्त्योः वर्धयिष्यन्तीनाम्
सप्तमीवर्धयिष्यन्त्याम् वर्धयिष्यन्त्योः वर्धयिष्यन्तीषु

समास वर्धयिष्यन्ति वर्धयिष्यन्ती

अव्यय ॰वर्धयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria