तिङन्तावली ऊह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऊहति ऊहतः ऊहन्ति
मध्यमऊहसि ऊहथः ऊहथ
उत्तमऊहामि ऊहावः ऊहामः


आत्मनेपदेएकद्विबहु
प्रथमऊहते ऊहेते ऊहन्ते
मध्यमऊहसे ऊहेथे ऊहध्वे
उत्तमऊहे ऊहावहे ऊहामहे


कर्मणिएकद्विबहु
प्रथमऊह्यते ऊह्येते ऊह्यन्ते
मध्यमऊह्यसे ऊह्येथे ऊह्यध्वे
उत्तमऊह्ये ऊह्यावहे ऊह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔहत् औहताम् औहन्
मध्यमऔहः औहतम् औहत
उत्तमऔहम् औहाव औहाम


आत्मनेपदेएकद्विबहु
प्रथमऔहत औहेताम् औहन्त
मध्यमऔहथाः औहेथाम् औहध्वम्
उत्तमऔहे औहावहि औहामहि


कर्मणिएकद्विबहु
प्रथमऔह्यत औह्येताम् औह्यन्त
मध्यमऔह्यथाः औह्येथाम् औह्यध्वम्
उत्तमऔह्ये औह्यावहि औह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऊहेत् ऊहेताम् ऊहेयुः
मध्यमऊहेः ऊहेतम् ऊहेत
उत्तमऊहेयम् ऊहेव ऊहेम


आत्मनेपदेएकद्विबहु
प्रथमऊहेत ऊहेयाताम् ऊहेरन्
मध्यमऊहेथाः ऊहेयाथाम् ऊहेध्वम्
उत्तमऊहेय ऊहेवहि ऊहेमहि


कर्मणिएकद्विबहु
प्रथमऊह्येत ऊह्येयाताम् ऊह्येरन्
मध्यमऊह्येथाः ऊह्येयाथाम् ऊह्येध्वम्
उत्तमऊह्येय ऊह्येवहि ऊह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऊहतु ऊहताम् ऊहन्तु
मध्यमऊह ऊहतम् ऊहत
उत्तमऊहानि ऊहाव ऊहाम


आत्मनेपदेएकद्विबहु
प्रथमऊहताम् ऊहेताम् ऊहन्ताम्
मध्यमऊहस्व ऊहेथाम् ऊहध्वम्
उत्तमऊहै ऊहावहै ऊहामहै


कर्मणिएकद्विबहु
प्रथमऊह्यताम् ऊह्येताम् ऊह्यन्ताम्
मध्यमऊह्यस्व ऊह्येथाम् ऊह्यध्वम्
उत्तमऊह्यै ऊह्यावहै ऊह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऊहिष्यति ऊहिष्यतः ऊहिष्यन्ति
मध्यमऊहिष्यसि ऊहिष्यथः ऊहिष्यथ
उत्तमऊहिष्यामि ऊहिष्यावः ऊहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऊहिष्यते ऊहिष्येते ऊहिष्यन्ते
मध्यमऊहिष्यसे ऊहिष्येथे ऊहिष्यध्वे
उत्तमऊहिष्ये ऊहिष्यावहे ऊहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऊहिता ऊहितारौ ऊहितारः
मध्यमऊहितासि ऊहितास्थः ऊहितास्थ
उत्तमऊहितास्मि ऊहितास्वः ऊहितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमऔहीत् औहिष्टाम् औहिषुः
मध्यमऔहीः औहिष्टम् औहिष्ट
उत्तमऔहिषम् औहिष्व औहिष्म


आत्मनेपदेएकद्विबहु
प्रथमऔहिष्ट औहिषाताम् औहिषत
मध्यमऔहिष्ठाः औहिषाथाम् औहिध्वम्
उत्तमऔहिषि औहिष्वहि औहिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमऊहीत् ऊहिष्टाम् ऊहिषुः
मध्यमऊहीः ऊहिष्टम् ऊहिष्ट
उत्तमऊहिषम् ऊहिष्व ऊहिष्म


आत्मनेपदेएकद्विबहु
प्रथमऊहिष्ट ऊहिषाताम् ऊहिषत
मध्यमऊहिष्ठाः ऊहिषाथाम् ऊहिध्वम्
उत्तमऊहिषि ऊहिष्वहि ऊहिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऊह्यात् ऊह्यास्ताम् ऊह्यासुः
मध्यमऊह्याः ऊह्यास्तम् ऊह्यास्त
उत्तमऊह्यासम् ऊह्यास्व ऊह्यास्म

कृदन्त

क्त
ऊहित m. n. ऊहिता f.

क्त
ऊढ m. n. ऊढा f.

क्तवतु
ऊढवत् m. n. ऊढवती f.

क्तवतु
ऊहितवत् m. n. ऊहितवती f.

शतृ
ऊहत् m. n. ऊहन्ती f.

शानच्
ऊहमान m. n. ऊहमाना f.

शानच् कर्मणि
ऊह्यमान m. n. ऊह्यमाना f.

लुडादेश पर
ऊहिष्यत् m. n. ऊहिष्यन्ती f.

लुडादेश आत्म
ऊहिष्यमाण m. n. ऊहिष्यमाणा f.

तव्य
ऊहितव्य m. n. ऊहितव्या f.

यत्
ऊह्य m. n. ऊह्या f.

अनीयर्
ऊहनीय m. n. ऊहनीया f.

अव्यय

तुमुन्
ऊहितुम्

क्त्वा
ऊहित्वा

क्त्वा
ऊढ्वा

ल्यप्
॰ऊह्य

लिट्
ऊहाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria