तिङन्तावली
ऊह्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऊहति
ऊहतः
ऊहन्ति
मध्यम
ऊहसि
ऊहथः
ऊहथ
उत्तम
ऊहामि
ऊहावः
ऊहामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऊहते
ऊहेते
ऊहन्ते
मध्यम
ऊहसे
ऊहेथे
ऊहध्वे
उत्तम
ऊहे
ऊहावहे
ऊहामहे
कर्मणि
एक
द्वि
बहु
प्रथम
ऊह्यते
ऊह्येते
ऊह्यन्ते
मध्यम
ऊह्यसे
ऊह्येथे
ऊह्यध्वे
उत्तम
ऊह्ये
ऊह्यावहे
ऊह्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
औहत्
औहताम्
औहन्
मध्यम
औहः
औहतम्
औहत
उत्तम
औहम्
औहाव
औहाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
औहत
औहेताम्
औहन्त
मध्यम
औहथाः
औहेथाम्
औहध्वम्
उत्तम
औहे
औहावहि
औहामहि
कर्मणि
एक
द्वि
बहु
प्रथम
औह्यत
औह्येताम्
औह्यन्त
मध्यम
औह्यथाः
औह्येथाम्
औह्यध्वम्
उत्तम
औह्ये
औह्यावहि
औह्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऊहेत्
ऊहेताम्
ऊहेयुः
मध्यम
ऊहेः
ऊहेतम्
ऊहेत
उत्तम
ऊहेयम्
ऊहेव
ऊहेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऊहेत
ऊहेयाताम्
ऊहेरन्
मध्यम
ऊहेथाः
ऊहेयाथाम्
ऊहेध्वम्
उत्तम
ऊहेय
ऊहेवहि
ऊहेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ऊह्येत
ऊह्येयाताम्
ऊह्येरन्
मध्यम
ऊह्येथाः
ऊह्येयाथाम्
ऊह्येध्वम्
उत्तम
ऊह्येय
ऊह्येवहि
ऊह्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऊहतु
ऊहताम्
ऊहन्तु
मध्यम
ऊह
ऊहतम्
ऊहत
उत्तम
ऊहानि
ऊहाव
ऊहाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऊहताम्
ऊहेताम्
ऊहन्ताम्
मध्यम
ऊहस्व
ऊहेथाम्
ऊहध्वम्
उत्तम
ऊहै
ऊहावहै
ऊहामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ऊह्यताम्
ऊह्येताम्
ऊह्यन्ताम्
मध्यम
ऊह्यस्व
ऊह्येथाम्
ऊह्यध्वम्
उत्तम
ऊह्यै
ऊह्यावहै
ऊह्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऊहिष्यति
ऊहिष्यतः
ऊहिष्यन्ति
मध्यम
ऊहिष्यसि
ऊहिष्यथः
ऊहिष्यथ
उत्तम
ऊहिष्यामि
ऊहिष्यावः
ऊहिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऊहिष्यते
ऊहिष्येते
ऊहिष्यन्ते
मध्यम
ऊहिष्यसे
ऊहिष्येथे
ऊहिष्यध्वे
उत्तम
ऊहिष्ये
ऊहिष्यावहे
ऊहिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऊहिता
ऊहितारौ
ऊहितारः
मध्यम
ऊहितासि
ऊहितास्थः
ऊहितास्थ
उत्तम
ऊहितास्मि
ऊहितास्वः
ऊहितास्मः
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
औहीत्
औहिष्टाम्
औहिषुः
मध्यम
औहीः
औहिष्टम्
औहिष्ट
उत्तम
औहिषम्
औहिष्व
औहिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
औहिष्ट
औहिषाताम्
औहिषत
मध्यम
औहिष्ठाः
औहिषाथाम्
औहिध्वम्
उत्तम
औहिषि
औहिष्वहि
औहिष्महि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऊहीत्
ऊहिष्टाम्
ऊहिषुः
मध्यम
ऊहीः
ऊहिष्टम्
ऊहिष्ट
उत्तम
ऊहिषम्
ऊहिष्व
ऊहिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऊहिष्ट
ऊहिषाताम्
ऊहिषत
मध्यम
ऊहिष्ठाः
ऊहिषाथाम्
ऊहिध्वम्
उत्तम
ऊहिषि
ऊहिष्वहि
ऊहिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऊह्यात्
ऊह्यास्ताम्
ऊह्यासुः
मध्यम
ऊह्याः
ऊह्यास्तम्
ऊह्यास्त
उत्तम
ऊह्यासम्
ऊह्यास्व
ऊह्यास्म
कृदन्त
क्त
ऊहित
m.
n.
ऊहिता
f.
क्त
ऊढ
m.
n.
ऊढा
f.
क्तवतु
ऊढवत्
m.
n.
ऊढवती
f.
क्तवतु
ऊहितवत्
m.
n.
ऊहितवती
f.
शतृ
ऊहत्
m.
n.
ऊहन्ती
f.
शानच्
ऊहमान
m.
n.
ऊहमाना
f.
शानच् कर्मणि
ऊह्यमान
m.
n.
ऊह्यमाना
f.
लुडादेश पर
ऊहिष्यत्
m.
n.
ऊहिष्यन्ती
f.
लुडादेश आत्म
ऊहिष्यमाण
m.
n.
ऊहिष्यमाणा
f.
तव्य
ऊहितव्य
m.
n.
ऊहितव्या
f.
यत्
ऊह्य
m.
n.
ऊह्या
f.
अनीयर्
ऊहनीय
m.
n.
ऊहनीया
f.
अव्यय
तुमुन्
ऊहितुम्
क्त्वा
ऊहित्वा
क्त्वा
ऊढ्वा
ल्यप्
॰ऊह्य
लिट्
ऊहाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023