सुबन्तावली ?ऊहमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊहमानम् ऊहमाने ऊहमानानि
सम्बोधनम्ऊहमान ऊहमाने ऊहमानानि
द्वितीयाऊहमानम् ऊहमाने ऊहमानानि
तृतीयाऊहमानेन ऊहमानाभ्याम् ऊहमानैः
चतुर्थीऊहमानाय ऊहमानाभ्याम् ऊहमानेभ्यः
पञ्चमीऊहमानात् ऊहमानाभ्याम् ऊहमानेभ्यः
षष्ठीऊहमानस्य ऊहमानयोः ऊहमानानाम्
सप्तमीऊहमाने ऊहमानयोः ऊहमानेषु

समास ऊहमान

अव्यय ॰ऊहमानम् ॰ऊहमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria