सुबन्तावली ?उपहस्तयत्

Roma

पुमान्एकद्विबहु
प्रथमाउपहस्तयन् उपहस्तयन्तौ उपहस्तयन्तः
सम्बोधनम्उपहस्तयन् उपहस्तयन्तौ उपहस्तयन्तः
द्वितीयाउपहस्तयन्तम् उपहस्तयन्तौ उपहस्तयतः
तृतीयाउपहस्तयता उपहस्तयद्भ्याम् उपहस्तयद्भिः
चतुर्थीउपहस्तयते उपहस्तयद्भ्याम् उपहस्तयद्भ्यः
पञ्चमीउपहस्तयतः उपहस्तयद्भ्याम् उपहस्तयद्भ्यः
षष्ठीउपहस्तयतः उपहस्तयतोः उपहस्तयताम्
सप्तमीउपहस्तयति उपहस्तयतोः उपहस्तयत्सु

समास उपहस्तयत्

अव्यय ॰उपहस्तयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria