सुबन्तावली ?उवत्

Roma

पुमान्एकद्विबहु
प्रथमाउवन् उवन्तौ उवन्तः
सम्बोधनम्उवन् उवन्तौ उवन्तः
द्वितीयाउवन्तम् उवन्तौ उवतः
तृतीयाउवता उवद्भ्याम् उवद्भिः
चतुर्थीउवते उवद्भ्याम् उवद्भ्यः
पञ्चमीउवतः उवद्भ्याम् उवद्भ्यः
षष्ठीउवतः उवतोः उवताम्
सप्तमीउवति उवतोः उवत्सु

समास उवत्

अव्यय ॰उवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria