सुबन्तावली ?ऊतवत्

Roma

पुमान्एकद्विबहु
प्रथमाऊतवान् ऊतवन्तौ ऊतवन्तः
सम्बोधनम्ऊतवन् ऊतवन्तौ ऊतवन्तः
द्वितीयाऊतवन्तम् ऊतवन्तौ ऊतवतः
तृतीयाऊतवता ऊतवद्भ्याम् ऊतवद्भिः
चतुर्थीऊतवते ऊतवद्भ्याम् ऊतवद्भ्यः
पञ्चमीऊतवतः ऊतवद्भ्याम् ऊतवद्भ्यः
षष्ठीऊतवतः ऊतवतोः ऊतवताम्
सप्तमीऊतवति ऊतवतोः ऊतवत्सु

समास ऊतवत्

अव्यय ॰ऊतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria