सुबन्तावली ?त्वङ्गितव्य

Roma

पुमान्एकद्विबहु
प्रथमात्वङ्गितव्यः त्वङ्गितव्यौ त्वङ्गितव्याः
सम्बोधनम्त्वङ्गितव्य त्वङ्गितव्यौ त्वङ्गितव्याः
द्वितीयात्वङ्गितव्यम् त्वङ्गितव्यौ त्वङ्गितव्यान्
तृतीयात्वङ्गितव्येन त्वङ्गितव्याभ्याम् त्वङ्गितव्यैः त्वङ्गितव्येभिः
चतुर्थीत्वङ्गितव्याय त्वङ्गितव्याभ्याम् त्वङ्गितव्येभ्यः
पञ्चमीत्वङ्गितव्यात् त्वङ्गितव्याभ्याम् त्वङ्गितव्येभ्यः
षष्ठीत्वङ्गितव्यस्य त्वङ्गितव्ययोः त्वङ्गितव्यानाम्
सप्तमीत्वङ्गितव्ये त्वङ्गितव्ययोः त्वङ्गितव्येषु

समास त्वङ्गितव्य

अव्यय ॰त्वङ्गितव्यम् ॰त्वङ्गितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria