सुबन्तावली ?त्वङ्गिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्वङ्गिष्यमाणः त्वङ्गिष्यमाणौ त्वङ्गिष्यमाणाः
सम्बोधनम्त्वङ्गिष्यमाण त्वङ्गिष्यमाणौ त्वङ्गिष्यमाणाः
द्वितीयात्वङ्गिष्यमाणम् त्वङ्गिष्यमाणौ त्वङ्गिष्यमाणान्
तृतीयात्वङ्गिष्यमाणेन त्वङ्गिष्यमाणाभ्याम् त्वङ्गिष्यमाणैः त्वङ्गिष्यमाणेभिः
चतुर्थीत्वङ्गिष्यमाणाय त्वङ्गिष्यमाणाभ्याम् त्वङ्गिष्यमाणेभ्यः
पञ्चमीत्वङ्गिष्यमाणात् त्वङ्गिष्यमाणाभ्याम् त्वङ्गिष्यमाणेभ्यः
षष्ठीत्वङ्गिष्यमाणस्य त्वङ्गिष्यमाणयोः त्वङ्गिष्यमाणानाम्
सप्तमीत्वङ्गिष्यमाणे त्वङ्गिष्यमाणयोः त्वङ्गिष्यमाणेषु

समास त्वङ्गिष्यमाण

अव्यय ॰त्वङ्गिष्यमाणम् ॰त्वङ्गिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria