तिङन्तावली तुल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतोलयति तुलयति तोलयतः तुलयतः तोलयन्ति तुलयन्ति
मध्यमतोलयसि तुलयसि तोलयथः तुलयथः तोलयथ तुलयथ
उत्तमतोलयामि तुलयामि तोलयावः तुलयावः तोलयामः तुलयामः


आत्मनेपदेएकद्विबहु
प्रथमतोलयते तुलयते तोलयेते तुलयेते तोलयन्ते तुलयन्ते
मध्यमतोलयसे तुलयसे तोलयेथे तुलयेथे तोलयध्वे तुलयध्वे
उत्तमतोलये तुलये तोलयावहे तुलयावहे तोलयामहे तुलयामहे


कर्मणिएकद्विबहु
प्रथमतोल्यते तोल्येते तोल्यन्ते
मध्यमतोल्यसे तोल्येथे तोल्यध्वे
उत्तमतोल्ये तोल्यावहे तोल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतोलयत् अतुलयत् अतोलयताम् अतुलयताम् अतोलयन् अतुलयन्
मध्यमअतोलयः अतुलयः अतोलयतम् अतुलयतम् अतोलयत अतुलयत
उत्तमअतोलयम् अतुलयम् अतोलयाव अतुलयाव अतोलयाम अतुलयाम


आत्मनेपदेएकद्विबहु
प्रथमअतोलयत अतुलयत अतोलयेताम् अतुलयेताम् अतोलयन्त अतुलयन्त
मध्यमअतोलयथाः अतुलयथाः अतोलयेथाम् अतुलयेथाम् अतोलयध्वम् अतुलयध्वम्
उत्तमअतोलये अतुलये अतोलयावहि अतुलयावहि अतोलयामहि अतुलयामहि


कर्मणिएकद्विबहु
प्रथमअतोल्यत अतोल्येताम् अतोल्यन्त
मध्यमअतोल्यथाः अतोल्येथाम् अतोल्यध्वम्
उत्तमअतोल्ये अतोल्यावहि अतोल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतोलयेत् तुलयेत् तोलयेताम् तुलयेताम् तोलयेयुः तुलयेयुः
मध्यमतोलयेः तुलयेः तोलयेतम् तुलयेतम् तोलयेत तुलयेत
उत्तमतोलयेयम् तुलयेयम् तोलयेव तुलयेव तोलयेम तुलयेम


आत्मनेपदेएकद्विबहु
प्रथमतोलयेत तुलयेत तोलयेयाताम् तुलयेयाताम् तोलयेरन् तुलयेरन्
मध्यमतोलयेथाः तुलयेथाः तोलयेयाथाम् तुलयेयाथाम् तोलयेध्वम् तुलयेध्वम्
उत्तमतोलयेय तुलयेय तोलयेवहि तुलयेवहि तोलयेमहि तुलयेमहि


कर्मणिएकद्विबहु
प्रथमतोल्येत तोल्येयाताम् तोल्येरन्
मध्यमतोल्येथाः तोल्येयाथाम् तोल्येध्वम्
उत्तमतोल्येय तोल्येवहि तोल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतोलयतु तुलयतु तोलयताम् तुलयताम् तोलयन्तु तुलयन्तु
मध्यमतोलय तुलय तोलयतम् तुलयतम् तोलयत तुलयत
उत्तमतोलयानि तुलयानि तोलयाव तुलयाव तोलयाम तुलयाम


आत्मनेपदेएकद्विबहु
प्रथमतोलयताम् तुलयताम् तोलयेताम् तुलयेताम् तोलयन्ताम् तुलयन्ताम्
मध्यमतोलयस्व तुलयस्व तोलयेथाम् तुलयेथाम् तोलयध्वम् तुलयध्वम्
उत्तमतोलयै तुलयै तोलयावहै तुलयावहै तोलयामहै तुलयामहै


कर्मणिएकद्विबहु
प्रथमतोल्यताम् तोल्येताम् तोल्यन्ताम्
मध्यमतोल्यस्व तोल्येथाम् तोल्यध्वम्
उत्तमतोल्यै तोल्यावहै तोल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतोलयिष्यति तुलयिष्यति तोलयिष्यतः तुलयिष्यतः तोलयिष्यन्ति तुलयिष्यन्ति
मध्यमतोलयिष्यसि तुलयिष्यसि तोलयिष्यथः तुलयिष्यथः तोलयिष्यथ तुलयिष्यथ
उत्तमतोलयिष्यामि तुलयिष्यामि तोलयिष्यावः तुलयिष्यावः तोलयिष्यामः तुलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतोलयिष्यते तुलयिष्यते तोलयिष्येते तुलयिष्येते तोलयिष्यन्ते तुलयिष्यन्ते
मध्यमतोलयिष्यसे तुलयिष्यसे तोलयिष्येथे तुलयिष्येथे तोलयिष्यध्वे तुलयिष्यध्वे
उत्तमतोलयिष्ये तुलयिष्ये तोलयिष्यावहे तुलयिष्यावहे तोलयिष्यामहे तुलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतोलयिता तुलयिता तोलयितारौ तुलयितारौ तोलयितारः तुलयितारः
मध्यमतोलयितासि तुलयितासि तोलयितास्थः तुलयितास्थः तोलयितास्थ तुलयितास्थ
उत्तमतोलयितास्मि तुलयितास्मि तोलयितास्वः तुलयितास्वः तोलयितास्मः तुलयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअतूतुलत् अतूतुलताम् अतूतुलन्
मध्यमअतूतुलः अतूतुलतम् अतूतुलत
उत्तमअतूतुलम् अतूतुलाव अतूतुलाम


आत्मनेपदेएकद्विबहु
प्रथमअतूतुलत अतूतुलेताम् अतूतुलन्त
मध्यमअतूतुलथाः अतूतुलेथाम् अतूतुलध्वम्
उत्तमअतूतुले अतूतुलावहि अतूतुलामहि

कृदन्त

क्त
तोलित m. n. तोलिता f.

क्तवतु
तोलितवत् m. n. तोलितवती f.

शतृ
तोलयत् m. n. तोलयन्ती f.

शतृ
तुलयत् m. n. तुलयन्ती f.

शानच्
तुलयमान m. n. तुलयमाना f.

शानच्
तोलयमान m. n. तोलयमाना f.

शानच् कर्मणि
तोल्यमान m. n. तोल्यमाना f.

लुडादेश पर
तुलयिष्यत् m. n. तुलयिष्यन्ती f.

लुडादेश पर
तोलयिष्यत् m. n. तोलयिष्यन्ती f.

लुडादेश आत्म
तोलयिष्यमाण m. n. तोलयिष्यमाणा f.

लुडादेश आत्म
तुलयिष्यमाण m. n. तुलयिष्यमाणा f.

तव्य
तुलयितव्य m. n. तुलयितव्या f.

तव्य
तोलयितव्य m. n. तोलयितव्या f.

यत्
तोल्य m. n. तोल्या f.

अनीयर्
तोलनीय m. n. तोलनीया f.

अव्यय

तुमुन्
तोलयितुम्

तुमुन्
तुलयितुम्

क्त्वा
तोलयित्वा

ल्यप्
॰तोलय्य

लिट्
तोलयाम्

लिट्
तुलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria