तिङन्तावली
तुल्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोलयति
तुलयति
तोलयतः
तुलयतः
तोलयन्ति
तुलयन्ति
मध्यम
तोलयसि
तुलयसि
तोलयथः
तुलयथः
तोलयथ
तुलयथ
उत्तम
तोलयामि
तुलयामि
तोलयावः
तुलयावः
तोलयामः
तुलयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोलयते
तुलयते
तोलयेते
तुलयेते
तोलयन्ते
तुलयन्ते
मध्यम
तोलयसे
तुलयसे
तोलयेथे
तुलयेथे
तोलयध्वे
तुलयध्वे
उत्तम
तोलये
तुलये
तोलयावहे
तुलयावहे
तोलयामहे
तुलयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतोलयत्
अतुलयत्
अतोलयताम्
अतुलयताम्
अतोलयन्
अतुलयन्
मध्यम
अतोलयः
अतुलयः
अतोलयतम्
अतुलयतम्
अतोलयत
अतुलयत
उत्तम
अतोलयम्
अतुलयम्
अतोलयाव
अतुलयाव
अतोलयाम
अतुलयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतोलयत
अतुलयत
अतोलयेताम्
अतुलयेताम्
अतोलयन्त
अतुलयन्त
मध्यम
अतोलयथाः
अतुलयथाः
अतोलयेथाम्
अतुलयेथाम्
अतोलयध्वम्
अतुलयध्वम्
उत्तम
अतोलये
अतुलये
अतोलयावहि
अतुलयावहि
अतोलयामहि
अतुलयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोलयेत्
तुलयेत्
तोलयेताम्
तुलयेताम्
तोलयेयुः
तुलयेयुः
मध्यम
तोलयेः
तुलयेः
तोलयेतम्
तुलयेतम्
तोलयेत
तुलयेत
उत्तम
तोलयेयम्
तुलयेयम्
तोलयेव
तुलयेव
तोलयेम
तुलयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोलयेत
तुलयेत
तोलयेयाताम्
तुलयेयाताम्
तोलयेरन्
तुलयेरन्
मध्यम
तोलयेथाः
तुलयेथाः
तोलयेयाथाम्
तुलयेयाथाम्
तोलयेध्वम्
तुलयेध्वम्
उत्तम
तोलयेय
तुलयेय
तोलयेवहि
तुलयेवहि
तोलयेमहि
तुलयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोलयतु
तुलयतु
तोलयताम्
तुलयताम्
तोलयन्तु
तुलयन्तु
मध्यम
तोलय
तुलय
तोलयतम्
तुलयतम्
तोलयत
तुलयत
उत्तम
तोलयानि
तुलयानि
तोलयाव
तुलयाव
तोलयाम
तुलयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोलयताम्
तुलयताम्
तोलयेताम्
तुलयेताम्
तोलयन्ताम्
तुलयन्ताम्
मध्यम
तोलयस्व
तुलयस्व
तोलयेथाम्
तुलयेथाम्
तोलयध्वम्
तुलयध्वम्
उत्तम
तोलयै
तुलयै
तोलयावहै
तुलयावहै
तोलयामहै
तुलयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोलयिष्यति
तुलयिष्यति
तोलयिष्यतः
तुलयिष्यतः
तोलयिष्यन्ति
तुलयिष्यन्ति
मध्यम
तोलयिष्यसि
तुलयिष्यसि
तोलयिष्यथः
तुलयिष्यथः
तोलयिष्यथ
तुलयिष्यथ
उत्तम
तोलयिष्यामि
तुलयिष्यामि
तोलयिष्यावः
तुलयिष्यावः
तोलयिष्यामः
तुलयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तोलयिष्यते
तुलयिष्यते
तोलयिष्येते
तुलयिष्येते
तोलयिष्यन्ते
तुलयिष्यन्ते
मध्यम
तोलयिष्यसे
तुलयिष्यसे
तोलयिष्येथे
तुलयिष्येथे
तोलयिष्यध्वे
तुलयिष्यध्वे
उत्तम
तोलयिष्ये
तुलयिष्ये
तोलयिष्यावहे
तुलयिष्यावहे
तोलयिष्यामहे
तुलयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोलयिता
तुलयिता
तोलयितारौ
तुलयितारौ
तोलयितारः
तुलयितारः
मध्यम
तोलयितासि
तुलयितासि
तोलयितास्थः
तुलयितास्थः
तोलयितास्थ
तुलयितास्थ
उत्तम
तोलयितास्मि
तुलयितास्मि
तोलयितास्वः
तुलयितास्वः
तोलयितास्मः
तुलयितास्मः
कृदन्त
क्त
तुलित
m.
n.
तुलिता
f.
क्तवतु
तुलितवत्
m.
n.
तुलितवती
f.
शतृ
तोलयत्
m.
n.
तोलयन्ती
f.
शतृ
तुलयत्
m.
n.
तुलयन्ती
f.
शानच्
तुलयमान
m.
n.
तुलयमाना
f.
शानच्
तोलयमान
m.
n.
तोलयमाना
f.
लुडादेश पर
तुलयिष्यत्
m.
n.
तुलयिष्यन्ती
f.
लुडादेश पर
तोलयिष्यत्
m.
n.
तोलयिष्यन्ती
f.
लुडादेश आत्म
तोलयिष्यमाण
m.
n.
तोलयिष्यमाणा
f.
लुडादेश आत्म
तुलयिष्यमाण
m.
n.
तुलयिष्यमाणा
f.
तव्य
तुलयितव्य
m.
n.
तुलयितव्या
f.
तव्य
तोलयितव्य
m.
n.
तोलयितव्या
f.
यत्
तुल्य
m.
n.
तुल्या
f.
अनीयर्
तोलनीय
m.
n.
तोलनीया
f.
अव्यय
तुमुन्
तोलयितुम्
तुमुन्
तुलयितुम्
क्त्वा
तुलयित्वा
ल्यप्
॰तुलय्य
लिट्
तोलयाम्
लिट्
तुलयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2022