सुबन्तावली ?तोलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातोलयिष्यन्ती तोलयिष्यन्त्यौ तोलयिष्यन्त्यः
सम्बोधनम्तोलयिष्यन्ति तोलयिष्यन्त्यौ तोलयिष्यन्त्यः
द्वितीयातोलयिष्यन्तीम् तोलयिष्यन्त्यौ तोलयिष्यन्तीः
तृतीयातोलयिष्यन्त्या तोलयिष्यन्तीभ्याम् तोलयिष्यन्तीभिः
चतुर्थीतोलयिष्यन्त्यै तोलयिष्यन्तीभ्याम् तोलयिष्यन्तीभ्यः
पञ्चमीतोलयिष्यन्त्याः तोलयिष्यन्तीभ्याम् तोलयिष्यन्तीभ्यः
षष्ठीतोलयिष्यन्त्याः तोलयिष्यन्त्योः तोलयिष्यन्तीनाम्
सप्तमीतोलयिष्यन्त्याम् तोलयिष्यन्त्योः तोलयिष्यन्तीषु

समास तोलयिष्यन्ति तोलयिष्यन्ती

अव्यय ॰तोलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria